SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ अग्निहोत्त अभिधानराजेन्डः। अघाइरस अथ परसमयसमाश्रयणेनैव च्याग्निकारिकाकरणं भाव मत्स्यभेदे, “सवणसमुह अस्थिय धरंति या जागनिराकुर्वनाह राया अग्धसिंहा विजावा" अर्धादयो मत्स्यकनपविशस्टार्स न मोक्षा, सकामस्योपवर्णितम् । पाः । जी० ३ प्रति०। भकामस्य पुनर्योक्ता, सेव न्याय्याऽग्निकारिका ॥७॥ । अर्ड-करणे घ, न्यकादित्वात् कुत्वम्। पूजोपचारे दूर्वाकइज्यते दीयते स्मेतीष्टम्, पूर्यते स्मेति पूर्तम, श्ष्टं च पूर्त चे. तादा, वाच । पुष्पादिषु पूजाद्रव्येषु, मा० १६० । तीष्टापूर्समिति समाहारद्वन्द्वः छान्दसत्वाचेष्टापूर्तम् । ततस्वरूपं प्रय॑-त्रि० अर्घाय देयं यत्तदभ्यम् । पूजार्थे देये जमादी, प्रवेदम-"भन्तर्वेद्यां तु यहत्तं, ब्राह्मणानां समकतः। ऋत्विग्भिर्म- र्धव्याणि च "प्रापः कीरं कृशानं च, दधि सपिः सतरामुखम् । प्रसंस्कार-रिष्टं तदभिधीयते ॥वापीकृपतडागानि, देवतायत. यवः सिकार्थकश्चैव अष्टानोऽधः प्रकीर्तितः" ॥१॥ वाच । मानि च । अन्नप्रदानमारामाः, पूर्त तदभिधीयते ॥२॥" तदेवमुक्त अग्यार-पूर-धा० पूर्ती, प्रीणने चादिवा०,प्रात्म०, सक०, स. स्वरूपमिशपूर्तम, न नैच, मोकार मुक्तिकारणम् । इदायमानि राखुरा,तभ०,सक०, सेट् । वाचा प्राकृते "परेरग्घाडोग्ययोद्धप्राय:-अग्निकारिका न मोकामिष्टकर्मरूपत्वात्। तस्या यतोऽन्त मांगुमाहिरमाः"८।४।१६७। शति परेरग्घामादेशः। अग्धावेद्यामाहुतिप्राधान्येन काणीप्यन्त इति । कुतस्तन मोक्षामि मह, पूर्यते, पूरयति वा । प्रा। स्याह-सकामस्याभ्युदयानिसाषिषः, यस्मात्तदित्येष वाक्यशे. पोरश्यः। उपवर्णितमुपदिष्टम, भवदीयसिकान्त एव यतः धू अग्धामग-भाघातक-पुं० गुचवनस्पतिकायभेदे, प्रका०१ पद। यते-"स्वर्गकामो यजेत" इत्यादि श्रुतिवचनम् । तथा “इष्टापू अग्यामो-देशी, अपामार्ग, दे० ना० १ वर्ग। से मन्यमाना वरिष्ठ, नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य | अग्याण-दशी, तृप्तपणे, ना० १ वर्ग० । पृष्ठे सुकतेन भूत्वा, मं लोकं टीनतरं या विशान्ति" इति । अग्याय-माघ्राय-अध्यानासिकया गन्धं गृहीत्वेत्यर्थः। “सुरअथाकामस्य का वातेत्याशङ्कयाह-अकामस्य स्वर्गपुत्राद्यनाशं निगंधाणि वा अग्घाय से तत्थ प्रासाय वमियाए मुधि" सावतो मुमुक्कोः, पुनःशब्दः पूर्ववाक्यार्थस्य विशेषाभिधायकः। आचा०२ श्रु० १ अ०० उ० । आ० म०प्र०। योक्ता कर्मेन्धनमित्यादिना प्रतिपादिता, सैव, नान्या परान्युपगता,न्याय्या न्यायादनपता।न्यायश्च दर्शित पवा अग्निकारिका: अग्यायमाण-आजिघ्रत्-त्रि० । नसिहति गन्धं नासिकया गृग्निक्रियेति ॥८॥इति चतुर्थाधकविवरणम् ॥ डा० अ० ।। द्वाति, "महया गंधरणि मुयंतं अग्धायमाणीओ दोडसं घिणि. अग्निहोत्रसम्बन्धित्वाद् इविषि, वही चावाच०। ति"ज्ञा०प्र० आ०म०वि०।। । अग्निहोत्तवाइ (ण) अग्निहोत्रवादिन-पुं०। अग्निहोत्रादेव | ना अग्घिय-अर्धित-त्रि० । प्रघं-त, अर्घः संजातोऽस्य इतन्या। स्वर्गगमन मिति सि बहुमूल्ये, “ अन्धियं नाम बहुमोल्लं" नि० चू०२२० । सवादी जससोय जे य इच्छंति" इत्यग्निहोत्रवादिना कुशील अघ-अघ-न० । अघ-भावऽन् । पापे, वाच । "ब्राह्मणो लिस्वं दर्शितम् । सूत्र० १७०७ अ०। प्यते नाध-नियागप्रतिपत्तिमान" अष्ट०२० अष्टा कसरि अच् । अग्गुज्जाण-अयोद्यान-न। नगरादेहिः प्रधानोद्याने,“ ह- पापकारके, त्रि० । व्यसने, असे वान० । पूतनावकासुरयोथिसीसे जम्स जयरस्स बहिया अगुजाणे सत्थसस्सिवेसं क. तरि असुरजेदे, पुं० । वाच । ति" झा०१७ अप्रा०म० द्वि०। प्रा००। अषण-अघन-त्रि० । न० त० । अरडे, प्रो० । विरले, पिं०। अम्गे-आग्नेय-त्रि० अग्नेरिदम, अग्निर्देवतास्य पादक । अ प्रघाणी-अघातिनी-स्त्री. ज्ञानदर्शनादिगुणानां मध्ये न किग्निदेवताके हविरादौ, वाच. शास्त्रभेदे च । न०। सूत्र. १ श्विद् गुणं प्रतीत्येवंशिला अघातिन्याशानादिगुणानामधातनामभु०००। करणशीलासु कर्मप्रकृतिषु, अघातिन्यः प्रकृतयो कामादिगणं न अग्गः (णी) भाग्नेयी-सी अग्निर्देवता यस्याः सामाग्ने प्रन्ति, केवलं यथा स्वयमतस्करस्वभाधोऽपि तस्करैःसह वर्तयो । दकिणपूर्वस्यां विदिशि, ('दिसा' शब्दे वक्तव्यता)ज. मानस्तस्कर इव इयते, एवमेता अपि घातिनीभिः सह विद्यमा. मास्तदोषा श्व भवन्ति । यदाहुःश्रीशिवशर्मसूरिप्रवरा:-"अवसे२००१००। स्थाप्रा०म०वि० । सापयमोमो,अघाश्याहि पन्नियभागा"पलियभागति। सारश्य अम्गणीय-अग्रायणीय-०ाबतुर्दशपूर्वाषांमध्ये द्वितीयपूर्वे, घातित्वं च प्रकृतीनां रसविशेषाद् विज्ञेयम (ताश्च पासप्ततिसं(मस्य विस्तरस्तु 'अग्गाणीय' श) नं0 । स्था। स्याका अभिधीयन्ते, इत्यादि कम्म' शम्दे तृतीयभागे २६५ अम्गेत (य)-अग्रेतन-त्रिका अग्रे भवति, अने-टपु । पोर- पत्रे प्रतिपादितम) स्स्ये, प्रा. म०प्र०। अघाइरस-अघातिरस-पुं० झानादिगुणस्य स्वकार्यसाधनं प्रअग्गादप-अग्रोदक-न०। उपरितन उदके, "लवणस्स समु. स्यसामर्थ्याकारके रसस्पर्द्धकसङ्घाते, पं० २०३० इस्स सहिणागसाहस्सीनो अम्गादयं धारेति " अम्गोदयंति प्रघातिरसस्वरूपमाहपोरशसहस्रोछूिताया बेलाया यदुपरि गयतिद्वयमानं वृधि- माण न विसो घाइ-तणम्मि ताणं पि सव्वधारसो। हानिस्वजावं तदनोदकम् । जीया०३ प्रतिः । माया पाइसगासे-ण चोरया देव चोराणं ।।३।। अग्ध-राज-पा० दीप्ती, स्वादि०, भा, भक०, सेट, फणादिः। यासां प्रकृतीनां धातित्वमधिकृत्य न कोऽपि विषयो न किमपि वाच । “राजेरग्घराजसहरीररेहाः" । ४ । १०० । इति कामादिगुणं घातयतीत्यर्थः, तासामपि घातिसकाशेन सर्वघाराजेरग्घः। अग्घर, राजति, राजते । प्रा। तिप्रकृतिसंपर्कतो जायते सर्वघातिरसः । अत्रैव निदर्शनमाहभय-पु० अर्ह-घम् । रजतादिव्यरूपे मूल्ये, बाच० । संथा। यथा यमचौराणां सतां चौरसंपर्कतश्वीरता । पं०सं०३वा०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy