________________
(६२) अंतगडदसा अभिधानराजेन्द्रः।
अंतगय षष्ठे वगें।
ओ, संखिजानो संगहणीओ, मंखिज्जाओ पमिवसीओ, जति णं त उहस्स नकखेवतोवरं सोलस अकयणा |
से णं अंगअट्ठयाए अध्मे अंगे एगे सुयक्खंधे अट्ठ उद्देसणकापपत्ता तंजहा " मकायी? किंकमए चेव २ मोग्गरपा
ला अदृ समुद्देसणकाला, संखिज्जा पयसहस्सा, पयग्गेणं णी य ३ कासव ४ खेमती एद्वितवरे चेय ६ केनासे ७/
संखिज्जा अक्खरा, अणंता गमा, अर्णता पज्जवा, परित्ता हरिचंदण वारत ए सुदंसणे १० पुएणजद्दे ११ तह
तसा, अणंता थावरा, सासयकडनिवकनिकाइया जिणप. मुमगन १२ मुपा १३ मोहति १४ मुत्ते १५ अमक्खे
पत्ता भावा आपविज्जत्ति पनबिज्जति परूविज्जतिदंसि१६ अजायणेण तु सोलसयं ॥ ३॥
ज्जति निदंसिज्जति उवदंसिज्जति । से एवं आया एवं सप्तमे यगें।
नाया एवं विनाया एवं चरणकरणपरूवणा प्रायविज्जड़ जति णं नंते ! समणेणं सत्तमस्स वग्गस्स नक्खेवतो जाव
सेत्तं अंतगम्दसाओ ॥ ७॥ तेरस अज्जयणा पमत्ता तंजहा "नंदा१तह नंदवतीरनंदत्त
तथा प्राप्तानाञ्च संयमोत्तमं सर्वविरतिजितपरीषहाणाश्चतुर्विध२३ नंदिसेणिया४ चेवामरुतापसुमरुता६ महामरुता अमरुदेवा
कर्मक्षये सति यथा केवबस्य ज्ञानादेर्लाभः पर्यायः प्रवज्यायाः न्य अट्ठमी भद्दा एमुनदाय१०सुजया११ सुमणाइया १२ लकणो यावाँश्च यावद्वर्षादिप्रमाणो यथा येन तपोविशेषश्रवयदिप्मा १३ य बोचव्या सेणियनजाण नामानि ५ णादिना प्रकारेण पालितो मुनिभिः पादपोपगमश्च पादयोषगमाअएमे वगें।
निधानमनशनं प्रतिपनों वो मुनिर्यत्र शत्रुञ्जयपर्वतादौ यावन्ति
च भक्तानि भोजनानि दयित्वा अनशनिनां हि प्रतिदिनं भक्तद्धसमणणं जगवया महावीरेणं जाव अहमस्स बग्गस्स यच्छेदो भवति अन्तकृतो मुनिवरी जात इति शेषः । तमोरजनक्खेवओ जाव नवरं दस अज्जयणा पमना तंजहा ओधविप्रमुक्त एवं च सर्वेऽपि केत्रकामादिविशेषिता मुनयो मो"काली मुकाली २ महा-कानी३ कएहा ४ सुकएहा ६ य
कसुखमनुत्तरञ्च प्राप्ता प्राण्यायन्त इति क्रियायोगः । एते -
न्ये "चेत्यादि" प्राग्वत् नवरं (दस अज्झयणत्ति) प्रथमवर्गावीरकएहा य ७ बोछन्ना समकएहा ८ तहेव य । पउमसे
पेक्वयैव घटन्ते नन्द्यां तथैव व्याख्यातत्वात यश्चेह पठ्यते णकएहानवमी दसमी महासेणकएहा य ।।
"सत्त वग्गत्ति" तत्प्रथमवर्गादन्यवर्गापेक्कया यतोऽत्र सर्वेऽप्यष्टसर्वसंग्रहेण।
वर्मा नन्द्यामपि तथा पठितत्वात्तवृत्तिश्चयम् (अट्ठवग्गत्ति) अत्र अंतगमदसाणं अट्ठमस्स अंगस्स एगो मुगक्खंधो अहव- वर्ग:समूहः स चान्तकृतानामध्ययनानांवा सर्वाणि चैकर्मागताग्गा अट्ठसु.येव दिवसेसु नदिसंति तत्य पढमविईयवग्गे दस नि युगपदुद्दिश्यन्ते ततो भणितं"अटु नहेसणकाना" इत्यादि दस दसगा तइयवग्गे तेरस उद्देसगा चउत्थपंचमनग्गे दस
शह च दश उद्देशनकाला अधीयन्ते इति नास्यानिप्रायमवग
च्छामः । तथा संख्यातानि पदशतसहस्राणि पदाणेति तानि दस उद्देसगा उच्वग्गे सोलस उद्देसगा सत्तमनग्गे तेरस उद्दे
च किन त्रयोविंशतिबकाणि चत्वारि च सहस्राणीति (असगा अमनग्गे दस उद्देसगा सेसं जहानायाधम्मकहाए ।। | ध्वम्गत्ति) वर्गः समूहः स चान्तकृतामध्ययनानां बेदितविषयोऽन्तकृशानाम् ।
ज्यः सर्वाणि चाध्ययनानि धर्मावान्तर्गतानि युगपदिश्यन्ते से किं तं अंतगम्दसायो अंतगमदसासु f अंतगमाणं
प्रत आह अष्टौ उद्देशनकालाः अथै समुद्देशनकाझाः संख्येया. णगराई उजाणचेश्यवणराया अम्मापयरोसमोसरणध
नि पदसहस्राणि पदाग्रेण च तानि च किन प्रयोविंशतिःकाः
चत्वारःसहस्राःशेषं पारसिद्धं यावनिगमनम नं०।"दस रहेम्मा धम्मकहा इह लोअपरसोइअ शक्लिविससा भोगप
सणकाला दस समुहसणकाला" स० रिच या पब्वज्जाप्रो सुर्यपरिगाहा तवोत्रहाणाई पाममायो
अंतगत (य)-अन्तगत-न० अन्तशम्दः यर्यन्तवाची यथा बहुविहानो खमा अजवं महवं च सोरं च सच्चसहियं
बनान्ते इत्यत्र ततश्चान्ते पर्यन्ते गतं व्यवस्थितमन्तगतम । - सत्तरसविहो य संजमो नत्तमच बंभ आकिंचिणया तवो. नुगामिकाऽवधिनेदे, शहार्थत्रयव्याख्या अन्ते गतमात्मप्रदेशानां किरियाओ समिश्गुस्सीओ चेव । वह अप्पमायजोगो सज्का- पर्यन्तेस्थितमन्तगतमध्यमत्र भावनाइहावधिरुत्पद्यमानः कोऽ यकाणेण य उत्तमाणं दोएह पि लक्खणाई पत्ताण य सं
पि स्पर्ककरूपतयोत्पद्यते स्पर्द्धकं नामावधिकानप्रभाया गवाक
जालादिघारविनिर्गतप्रदीपप्रजाया इव प्रतिनियतो विच्छेदविममुत्तमं जियपरीसहाणं चनबिहकम्मक्खयम्मि जहा
शेषः । तथा चाह जिनजागणिकमाश्रमणः स्वोपकनायटीकेवास्स संभो परिया उ जत्तिो य जह पालियो
कायां स्पर्ककोऽयमवधिर्विच्छेदविशेष इति तानि चैकजीवस्य मुणीहिं पावोवगनो य जहिं जत्तियाणि जत्साणि अइ- संख्येयान्यसंख्येयानि वा जवन्ति । यत उक्तं मूलावश्यकप्रथमता अंतगमे मुणिवरो तमरयोघविमुक्को मोक्खमुहमणंतरं । पीठिकायाम् "फडा वि असंखजे , संखेज्जयावि एगजीवच पत्ता एए अन्ने य एवमाश्त्यवित्यरेणं परूवे । सम० ।
स्सेति" तानि च विचित्ररूपाणि तथाहि कानिचित्पर्यन्तव
तिवात्मप्रदेशघूत्पद्यते तत्रापि कानिचित पुरतः कानिचिअंतगमदसाणं परित्ता वायणा, संखिज्जा अणुोगदारा,
त्पृष्ठतः कानिचिदधोनागे कानिचिदुपरितनभागे कानिमंखिजा ढा, संखि जासिमझोगा, संखिजाओ निज्जुनी- चिन्मध्यवर्तिवात्मप्रदेशेष्यवधिज्ञानमुपजायते तदात्मनोऽन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org