________________
४४८
लेश्या-कोश टीका-सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कति वर्णानि प्रज्ञप्तानि ? भगवानाह गौतम ! पंच वर्णानि, तद्यथा-कृष्णानि नीलानि लोहितानि हारिद्राणि शुक्लानि, एवं शेषसूत्रायपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात, ब्रह्मलोकलान्तकयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात, महाशुक्रसहस्रारयोद्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात्, आनतप्राणतारणाच्युतकल्पेषु एक वर्णानि, शुक्लवर्णस्यै कस्य भावात् । अवेयकविमानानि अनुत्तरविमानानि च परम शुक्लानि ।
सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नत्ता ? गोयमा ! कणगत्तयरत्ताभा वण्णेणं पण्णत्ता। सणंकुमारमाहिंदेसु णं पउमपम्हगोरा वण्णेणं पण्णत्ता। बंभलोगे णं भंते ! गोयमा ! अल्लमधुगवण्णाभा वण्णेणं पप्णत्ता, एवं जाव गेवेज्जा, अणुत्तरोववाइया परमसुकिल्ला वण्णेणं पप्णत्ता।
-जीवा० प्रति ३ । उ १ । सू २१५ । पृ० २३८ टीका-अधुना वर्णप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णन प्रज्ञप्तानि ? भगवानाह-गौतम ! कनकत्वग्युक्तानि, कनकत्वगिव रक्ता आभा-छाया येषां तानि तथा वर्णन प्रज्ञप्तानि, उत्तप्तकनकवर्णा नीति भावः । एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्म केसरतुल्यावदातवर्णानीति भावः, ततः परं लान्तकादिषु यथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च
कणगत्तयरत्तामा सुरवसभा दोसु होंति कप्पेसु ।
तिसु होंति पम्हगोरा तेण परं सुकिला देवा ॥ सोहम्मीसाणदेवाणं कइ लेस्साओ पन्नत्ताओ ? गोयमा ! एगा तेउलेस्सा पन्नत्ता । सणंकुमारमाहिंदेस एगा पम्हलेस्सा, एवं बंभलोगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org