________________
लेश्या-कोश
३६३
भन्नंति । सेसं जहा एएसिं चैव पढमे उद्देसए जाव अनंतखुत्तो । एवं सोलससु वि जुम्मेसु ।
पढमसमयकण्ह्लेस्सकडजुम्मकडजुम्मसन्निपं चिंदिया णं भंते ! कओ उववज्जंति० ? जहा सन्निपंचिदियपढमसमयउट्ठेसए तहेव निरवसेसं । नवरं ते णं भंते! जीवा कण्हलेस्सा ? हंता कण्हलेस्सा | सेसं तं चैव । एवं सोलसमु वि जुम्मेसु x x x एवं एए वि एक्कारस (वि) उद्देसगा कण्हलेस्स्सए । पढम - तइया - पंचमा सरिसगमा, सेसा अट्ठ विसरिसगमा ।
एवं नीललेस्सेसु विसयं । नवरं संचिट्ठणा जहन्ने णं एक्कं समयं, उक्कोसेणं दस सागरोवमाइ पलिओवमस्स असंखेज्जइभागमब्भहियाइ । एवं ठिईए वि । एवं तिसु उद्देसएसु ।
एवं कालेस्ससयं वि नवरं संचिणा जहन्नेणं एक्कं समयं, उक्कोसेणं तिन्नि सागरोवमाइ पलिओवमस्स असंखेज्जइभागमव्भहियाई । एवं ठिईए वि । एवं तिसु वि उद्देसएस, सेसं तं चैव ।
एवं तेऊस्से विसयं । नवरं संचिट्टणा जहन्नेणं एक्कं समयं, उक्कोसेणं दो सागरोवमाई पलिओवमस्स असंखेज्जइभागमब्भहियाइ । एवं ठिईए वि । नवरं नोसन्नोवउत्ता वा । एवं तिसु वि उद्देसएसु, सेसं तं चैव ।
"
जहा तेऊलेसा सयं तहा पम्हलेस्सा सयं वि । नवरं संचिट्टणा जहन्नेणं एक्कं समयं उक्कोसेणं दस सागरोवमाई अंतोमुहुत्तमव्भहियाइ । एवं ठिईए वि । नवरं अंतोमुहुत्तं न भन्नइ, सेसं तं चैव । एवं एएस पंचसु सएसु जहा कण्हलेस्सा सए गमओ तहा नेगव्वो, जाव अनंतखुत्तो ।
सुक्कलेम्ससयं नहा ओहियसयं । नवरं संचिट्टणा ठिई य जहा कण्हलेस्ससए, सेसं तहेव जाव अनंतखुत्तो ।
-भग० श ४० । श २ से ७ । पृ० ३२-३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org