________________
लेश्या-कोश
३१०
७८ सलेशी जीव और कर्म का प्रारम्भ व अन्त
जीवा णं भंते ! पावं० किं समायं पट्टविंसु समायं निट्ठविंसु (१), समायं पट्टविंसु विसमायं निर्विसु (२), विसमायं पट्टविंसु समायं निविंसु (३), विसमायं पट्टविंसु विसमायं निविंसु (४), ? गोयमा ! अत्थेगइया समायं पट्टविंसु समायं निट्ठविंसु, जाव अत्थेगइया विसमायं पट्टविंसु विसमायं निहर्विसु । से केण?णं णं भंते ! एवं वुच्चइ-अत्थेगइया समायं पट्टविंसु समायं निविंसु, तं चेव ? गोयमा! जीवा चउविवहा पन्नत्ता, तं जहा-अत्थेगइया समाउया समोववनगा (१) अत्थेगइया समाउया विसमोववन्नगा (२) अत्थेगइया विसमाउया समोव वनगा (३), अत्थेगइया विसमाउया विसमोववन्नगा (४), तत्थणं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पर्विसु समायं निविंसु । तत्थणं जे ते समाउया विसमोववन्नगा ते णं पावं कम्मं समायं पट्टविंसु विसमायं निट्ठबिंसु। तत्थ णं जे ते विसमाउया समोववन्नगा ते णं पावं कम्म विसमायं पट्टविसु समायं निविंसु । तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु विसमायं निविंसु । से तेण?णं गोयमा ! तं चेव ।
सलेस्सा णं भंते ! जीवा पावं कम्मं० १ एवं चेव, एवं सव्वट्ठाणेसु वि जाव अणागारोवउत्ता। एए सव्वे वि पया एयाए वत्तव्वयाए भाणियव्वा।
नेरइया णं भंते ! पावं कम्मं किं समायं पट्टविंसु समायं निविंसु पुच्छा ? गोयमा ! अत्थेगइया समायं पट्टविंसु, एवं जहेव जीवाणं तहेव भाणियन्वं जाब अणागारोवउत्ता । एवं जाव वेमाणियाणं जस्स जं अस्थि तं एएणं चेव कमेणं भाणियव्वं । जहा पावेण ( कम्मेण ) दंडओ, एएणं कमेणं असु वि कम्मप्पगडीसु अट्ठ दंडगा भाणियव्वा जीवादोया वेमाणियपज्जवसाणा। एसो नवदंडगसंगहिओ पढमो उहेसो भाणियव्वो।
-भग० श २६ । उ १ । सू १ से ४ । पृ० ६०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org