________________
४९
लेश्या-कोश '०५.२८ भावलेश्या कर्म पुद्गलों के ग्रहण में कारणभूत है ।
भावलेस्सा दुविहा आगम-णोआगमभेएण। आगमभावलेस्सा सुगमा। णोआगमभावलेस्सा मिच्छत्तासंजम-कसायाणुरंजियजोगपवुत्ती कम्मपोग्गलादाणणिमित्ता, मिच्छत्तासंजम-कसायजणिदसंसकारो त्ति वुत्तं होदि ।
-घट० पु १६ । पृ० ४८५ .०५.२ ६ लेश्या के द्वारा जीव के कर्मों का लेप
लिप्पइ अप्पीकीरइ एयाए णियय पुण्ण पावं च । जीवो त्ति होइ लेसा लेसागुणजाणयक्खाया। जह x गेरुवेण कुड्डो लिप्पइ लेवेण आमपिट्ठण । तह परिणामो लिप्पइ सुहासुहा य त्ति लेवेण ॥
-पंचदि० अ १ । गा १४२-४३ .०५.२.१० आयुष्य बन्ध के योग्य भावलेश्या के अंश
लेसाणं खलु अंसा छन्वीसा होति तत्थ मज्झिमया ।। आउगबंधणजोगा अवगरिसकालभवा ।।
-गोजी० गा ५१७ .०५.२११ लेश्या भावी गति और आयुष्य के बन्ध का बीज है
खीणे पुव्वणिबद्ध गदिणामे आउसे च ते वि खलु । पापुण्णंति य अण्णं गदिमाउस्सं सलेस्सवसा ।।
. -पंच० गा ११६ । पृ० १८१-८२ टीका-क्षीयते हि क्रमेणारब्धफलो गतिनामविशेषायुर्विशेषश्च जीवानाम् । एवमपि तेषां गत्यन्तरस्यायुरन्तरस्य च कषायानुरञ्जिता योगप्रवृत्तिर्लेश्या बोजं ततस्तदुचितमेव गत्यन्तरमायुरन्तरश्च ते प्राप्नुवन्ति । .०५.२.१२ भावलेश्या जीवसंस्कार है
मिच्छत्तासंजम-कसाय-जोगजणिदो जीवसंसकारो भावलेस्सा
णाम।
-षट० पु १६ । पृ० ४८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org