________________
४६
लेश्या-कोश
०५ ११२ द्रव्यलेश्या परस्पर कदाचित् अपरिणामी भी है ।
से नूणं भन्ते ! कण्हलेस्सा नीललेस्सं पप्प णो तारूवत्ताए जाव णो ताफासत्ताए भुज्जो भुज्जो परिणमइ ? हंता गोयमा ! कण्हलेस्सा नीललेस्सं पप्प णो तारूवत्ताए, जो तावण्णत्ताए, णोतागंधत्ताए, णो तारसत्ताए, णो ताफासत्ताए भुज्जो भुज्जो परिणमइ । सेकेणणं भन्ते ! एवं वुच्चइ ? गोयमा ! आगारभावमायाए वा से सिया, पलिभागभावमायाए वा से सिया ।
- पण ० प १७ । उ ५ । सू १२५२ | पृ० ३००
- ०५ ११३ द्रव्यलेश्या ( सूक्ष्मत्व के कारण ) छद्मस्थ के अगोचर - अज्ञ य है । अणगारे णं भन्ते ! भावियप्पा अप्पणी कम्मलेस्सं न जाणइ, न पासइ, तं पुण जीवं सरूविं सकम्मलेस्सं जाणइ, पासइ ? हंता गोयमा ! अणगारे णं भावियप्पा अप्पणी जाव पासइ ।
- भग० श १४ । उ । सू १२३ । पृ० ६४८-६४६
०५१ १४ द्रव्यलेश्या अजीवोदयनिष्पन्न भाव है क्योंकि जीव द्वारा ग्रहण होने के बाद द्रव्यलेश्या का प्रायोगिक परिणमन होता है ।
से किं तं अजीवोदय निफन्ने ? अजीवोदय निष्पन्ने अणेगविहे पन्नत्ते, तंजा - ओरालियं वा सरीरं, ओरालियसरी रपओगपरिणामियं वा दव्वं, वेडव्वियं वा सरीरं, वेउव्वियसरी रपओगपरिणामियं वा दव्वं, एवं आहारगं सरीरं तेयगं सरीरं, कम्मगसरीरं च भाणियव्वं । पओगपरिणामए वण्णे, गंधे, रसे, फासे, से तं अजीवोदयनिफन्ने ।
- अणुओ सू १२६ । पृ० ११११
०५ ११५ तद्व्यतिरिक्तद्रव्यलेश्या पुद्गलस्कन्धों का चक्षुरिन्द्रियग्राह्य वर्ण है । दव्वलेस्सा दुविहा-- आगमदव्वलेस्सा णोआगमदव्वलेस्सा चेदि । आगमदव्वलेस्सा सुगमा । णोआग मदव्वलेस्सा तिविहा जाणुगसरीरभविय [ तत्र्वदिरित्तणोआगमदव्वलेस्साभेएण जाणुगसरीर भविय ] नोआगमदव्वलेस्साओ सुगमाओ । तव्वतिरित्तदव्वस्लेसा पोग्गल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org