________________
लेश्या-कोश
४५
०५.१.६ द्रव्यलेश्या असंख्यात प्रदेशी क्षेत्र-अवगाह करती है ।
कण्हलेस्सा णं भन्ते ! कइ पएसोगाढा पनत्ता ? गोयमा! असंखेज्जपएसोगाढा पन्नत्ता; एवं जाव सुकलेस्सा!
-पण्ण० प १७ । उ ४ । सू १२४४ । पृ० २६८ .०५.१७ द्रव्यलेश्या की अनन्त वर्गणा होती है।
कण्हलेस्साए णं भन्ते ! केवइयाओ वग्गणाओ पन्नत्ताओ ? गोयमा ! अणंताओ वग्गणाओ पन्नत्ताओ, एवं जाव सुक्कलेस्साए ।
-पण्ण० प १७ । उ ४ । सू १२४५ । पृ० २६८ .०५.१८ द्रव्यलेश्या के असंख्यात स्थान हैं।
केवइया णं भन्ते ! कण्ह लेस्सा ठाणा पनत्ता ? गोयमा । असंखेजा कण्हलेस्सा ठाणा पन्नत्ता एवं जाव सुक्कलेस्सा ।
-पण्ण० प १७ । उ ४ । सू १२४६ । पृ० २६८ '०५.१.६ द्रव्यलेश्या गुरुलघु है । ____ कण्हलेस्सा णं भन्ते ! किं गुरुया, जाव अगुरुलहुया ? गोयमा ! णो गुरुया, णो लहुया, गुरुय लहुयावि, अगुरुलहुयावि । से केण?णं ? xxx गोयमा! दव्वलेस्सं पडुच्च ततियपएणं, भावलेस्सं पडुच्च चउत्थपएणं, एवं जाव सुक्कलेस्सा ।
-भग० श १ । उ ह । सू ४०८ से ४१० । पृ० ६८६ .०५.१.१० द्रव्यलेश्या जीवनाह्य है ।
जल्लेसाइ दवाई परिआइत्ता कालं करेइ (जीव ) तल्लेस्सेसु उववजइ।
-भग० श ३ । उ ४ । सू १८३ । पृ० १६४ ०५.१.११ द्रव्यलेश्या परस्पर परिणामी है।
से नूणं भन्ते ! कण्हलेस्सा नीललेस्सं पप्प तारूवत्ताए, तावष्णत्ताए, तागंधत्ताए, तारसत्ताए, ताफासत्ताए भुज्जो भुज्जो परिणमइ।
-पण्ण० १७ । उ ५ । सू १२५१ । पृ० ३००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org