________________
लेश्या-कोश अहवा जोगपउत्ती मुक्खोत्ति तहिं हवे लेस्सा ॥३२॥ वण्णोदयसंपादितसरीरवण्णो दु दव्वदो लेस्सा। मोहुदयखओवसमोवसमखयजजावफंदणं भावो ॥५३।।
-गोजी० गाथा । १० हेमचन्द्र सूरि द्वारा उद्धृत :
अपरस्त्वाह-ननु कर्मोदय जनितानां नारकत्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्यन्येतन्न प्रसिद्ध तत्किमितीह तदुपन्यासः ? सत्यं किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव ततो लेश्यानामपि तदुभयजन्यत्वं न विहन्यते, अन्येतु मन्यन्ते- कर्माष्टकोदयात् संसारस्थत्वासिद्धत्ववल्लेश्या वत्त्वमपि भावनीयमित्यलम् ।
___-अणुओ० सू० १२६ पर हेमचन्द्र सूरि वृत्ति। ११ अज्ञाताचार्याह : (क) श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधाभ्यः ।
-अभयदेव सूरि द्वारा उद्धृ त । (ख) कृष्णादिद्रव्य साचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्यशब्दः प्रयुज्यते ॥
- अभयदेवसूरि आदि अनेक विद्वानों द्वारा उधृत । (ग) लिश्यते-श्लिष्यते कर्मणो सहऽऽत्माऽनयेति लेश्या ।
-अनेक विद्वानों द्वारा उद्धृत ।
०६ लेश्या के भेद : •०६१ मूलतः-सामान्यतः भेद.
(क) दो भेद.
कण्हलेस्साणं भन्ते ! कइ वण्णा ( जाव का फासा) पन्नत्ता ? गोयमा ! दव्वलेस्सं पडुच्च पंच वण्णा जाव अटफासा पन्नत्ता, भावलेस्सं पडुच्च अवण्णा (जाव अफासा ) पन्नत्ता, एवं जाव सुक्कलेस्सा ।
-भग० श १२ । उ ५। प्र १६ । पृ० ६६४ लेश्या के दो भेद-द्रव्य तथा भाव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org