________________
लेश्या-कोश (घ) कषायश्लेषप्रकर्षाप्रकर्षयुक्ता योगवृतिलेश्या ।
-राज० अ६। सू७ । पृ० ६०४ ला १३ '६ विद्यानन्दि :
कषायोदयतो योगप्रवृत्तिरूपदर्शिता। लेश्याजीवस्य कृष्णादिः षड्भेदा भावतोनधैः ॥
-श्लो० अ २ । सू ६ । श्लो. ११ । पृ ३१६ । ७ सिद्धसेन गणि:
लिश्यन्ते इति लेश्याः, मनोयोगावष्टम्भजनितपरिणामः, आत्मना सह लिश्यते एकीभवतीत्यर्थः ।
- सिद्ध० अ२। सू ६। पृ० १४७ द्रव्यलेश्याः कृष्णादिवर्णमात्रम् ।
भावलेश्यास्तु कृष्णादि वर्णद्रव्यावष्टम्भजनिता परिणाम कर्मबन्धनस्थिते. विधातारः, श्लेषद्रव्यवद् वर्णकस्य चित्राद्यर्पितस्येति, तत्राविशुद्धोत्पन्नमेव कृष्णवर्णस्तत्सम्बद्ध द्रव्यावष्टम्भादविशुद्ध परिणाम उपजायमानः कृष्णलेश्येति व्यपदिश्यते।
आगमश्चायं
* 'जल्लेसाई दवाई आदिअन्ति तल्लेस्से परिणाम भवति (प्रज्ञा० लेश्यापदे)
-सिद्ध० अ २। सू ६ । पृ० १४७ टीका ८ विनय विजय गणि:
इन्होंने 'लेश्या' का विवेचन प्रज्ञापना लेश्यापद की वृत्ति को अनुसृत्य किया है निज का कोई विशेष विवेचन नहीं किया है शेष में वृत्ति की भोलावण भी दी है।
लोद्र० स ३। गा २८४ ६ नेमिचन्द्राचार्य चक्रवर्ती : लिंपइ अप्पीकीरइ एदीए णियअपुण्णपुण्णं च । जीवोत्ति होदि लेस्सा लेस्सागुणजाणयक्खादा ॥४८८।। जोगपउत्ती लेस्सा कसायउदयाणुरंजिया होइ । तत्तो दोण्णं कजं बंधचउक्कं समुट्ठि ॥४८६।। * यह पद प्रज्ञापना लेश्यापद में नहीं मिला है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org