________________
( १९७ ) एवं खलु सहालपुत्ता! समणे भगवं महावीरे महामाहणे उष्पण्णणाणदसणधरे (तीयप्पडुपण्णाणागयजाणए अरहा जिणे केवली सव्वणू सव्वदरिसी तेलोक-चहिय-महिय-पूइए सदेषमणुयासुरस्स लोगस्स अश्वणिज्जे पूयणिज्जे चंदणिज्जे नमसणिज्जे सकारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुषासणिज्जे ) तव-कम्मसंपया-संपउत्ते। से तेणढणं देवाणुप्पिया। एवं खुपर-समणे भगवं महावीरे महामाहणे ॥४५॥
आगए गं देवाणुप्पिया! इह महागोवे ? के णं देवाणुप्पिया! महागोवे?
समणे मगवं महावीरे महागोवे । से केणणं देवाणुप्पिया! ( एवं वुचइ-समणे भगवं महावीरे) महागोवे ? एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे पिणस्समाणे खजमाणे घिजमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्ममपणं दंडेणं सारक्खमाणे संगोवेमाणे निव्वाणमहावार्ड साहत्थि संपावेह । से तेणढणं सहालपुत्ता! एवं वुश्चइ-समणे भगवं महाधीरे महागोवे॥४६॥
मागए ण देवाणुप्पिया! इहं महासत्थवहे ? के गं देवाणुप्पिया! महासत्थवाहे ?
सहालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे । से केणढणं देषाणुपिया! एवं वुश्चइ-समणे भगवं महावीरे महासत्थवाहे १ एवं खलु देवाणुप्पिया। समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे षिणस्समाणे (खजमाणे छिजमाणे भिजमाणे लुप्पमाणे) पिलुप्पमाणे उम्मग्गपडिषण्णे धम्ममएणं पंथेणं सारक्खमाणे निम्घाणमहापट्टणे साहत्यि संपावेह। से तेण?णं सहालपुत्ता! एवं वुश्चइ-समणे भगवं महावीरे महासरथपाहे ॥४७॥
आगए णं देवाणुप्पिया! इहं महाधम्मकही ? के पं देवाणुप्पिया। महाधम्मकही ?
समणे भगवं महावीरे महाधम्मकही। से केण?णं देषाणुप्पिया! एवं वुश्चह-समणे भगवं महावीरे महाधम्मकही १ एवं खलु देवाणुप्पिया। समणे भगवं महावीरे महामहालयसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org