________________
( ३१५ ) रूसपत्तहत्थगा सूरियाभं देवं पिट्टतो पिट्ठतो समणुगच्छति। तए णत सूरियाभ देवे बहवे आभिओगिया देवा य देवीओ य अप्पेगतिया कलसहत्थगा जाव अप्पेगतिया धूवकडच्छयहत्थगता हहतुट्ठ जाव [पृ० ४७ पं० ३] सूरियाभं देवं पिट्ठतो समणुगच्छंति। तए णं से सूरियाभे देवे चउहि समाणिगसाहस्सीहिं जाव अन्नेहि य बहूहि य जाप देवेहि य देवीहि य सद्धि संपरिखुडे सचिड्ढीए जाध [पृ० ६९ २० २]-णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति उवागच्छित्ता सिद्धायतणं पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेष देवच्छेदए जेणेष जिणपडिमाओ तेणेव उवागच्छति उवागच्छित्ता जिणपडिमाणं आलोए पणाम करेति करित्ता लोमहत्थगं गिण्हति गिण्हित्ता जिणपडिमाणं लोमहत्थएणं पमजद पमजित्ता जिणपडिमाओसुरभिणा गंधोदएण पहाणे हाणित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपइ अणुलिंपत्ता सुरभिगंधकासाइएणं गायाई लूहेति लूहित्ता जिणपडिमाणं अहयाई देवदूसजुयलाई नियंसेइ नियंसित्ता पुप्फारुहणं मल्लारुहणं गंधरहणं चुण्णारुहणं पन्नारुहर्ण धत्थारुहणं आभरणारुहणं करेइ करित्ता आसत्तोसत्तविउलपवग्यारियमलदामकलावं करेइ मलदामकलावं करेत्ता कयग्गहगहियकरयलपब्भट्टविप्पमुक्केणं इसषद्धचन्नेण कुसुमेण मुक्कपुप्फपुजोक्यास्कलियं करेति करित्ता जिणपडिमाणं पुरतो अच्छेहि सण्हेहिं रययामएहिं अच्छरसातंदुलेहि अट्ठ मंगले आलिहर, तंजहा-सोस्थिय जाव [पृ० १९६०४] दम्पर्ण । तयाणंतरं च णं चंदप्पभवहरवेरुलियविमलदंडं कंचणमणिरयणमत्तिचित्तं कालागुरुपवरकुंदुरुकतुरकधूघमघमघतगंधुत्तमाणुविद्ध व धूवहि विणिम्मुयंतं वेरुलियमय कडुच्छुयं पग्गहिय पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगन्थजुत्तेहि अत्थजुत्तेहि अपुणरुत्तेहिं महावित्तेहिं संथुणइ संथुणित्ता सतह पयाई पञ्चोसक्का पञ्चोसक्कित्ता पाम जाणुं अंचेइ अंचित्ता दाहिणं जाणुं धरणितलंसि निहह तिक्खुत्तो मुद्धाणं धरणितलंसि निघाडेइ निवाडित्ता ईसिं पञ्चु ण्णभइ पच्चुण्णमित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कह, एवं पयासी-नमोऽत्यु ण अरिहंताणं भगवंताण आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाण पुरिससीहाणं पुरिसषरपुण्डरीआण' पुरिसवरगंधहत्थीण लोगुत्तमाण लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपजोअगराणं अभयदयार्ण चक्खुदयाणं मग्गवयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतवकवट्टीणं अप्पडिहयवरनाणदसणधराणं विअदृच्छउमाणं जिणाणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org