________________
( १६४ ) .८ तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहेघासे दाहिणड्ढभरहे रायगिहे नाम नयरे होत्था xxx ॥१२॥
गुणसिलिए चेतिए - वण्णओ ॥१३॥ तत्थणं रायगिहे नयरे सेणिए नाम राया होत्था । x x x ॥१४॥
तस्सणं सेणियस्स रण्णो धारिणी नामं देवी होत्था |x x x १७॥
तेणं कालेणं तेणं समएण समणे भगवं महावीरे पुव्वाणुपुग्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे गुणसिलए चेइए ( तेणामेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे) विहरइ ॥१४॥
तएणं समणे भगवं महावीरे रायगिहाओ नयराओ गुणसिलयाओ चेइयाओ पडिणिक्खमइ पडिणिक्खमित्ता बहियाजणवयविहारं विहरइ ||१९६।।
नाया श्रु १/११ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरेजाव पुवाणुपुत्विं चरमाणे गामाणुगामंदूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे जेणामेव गुणसिलए चेइए तेणामेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाण भावेमाणे विहरइ ॥२०३॥
.९ तेणं कालेणं तेणं समएणं रायगिहे समोसरणं । परिसा निग्गया ॥२॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस जेह अंतेवासी इंदभई नाम अणगारे समणस्स भगवओ महावीरस्स अदरसामंते जाव सुक्कज्झाणोवगए विहरइ ॥२॥
-नाया• श्रु १ अ० ६/सू. १.२ उस काल उस समय में भमण भगवान् महावीर राजगृह पधारे। अभी इन्द्रभूति गौतम स्वामी छहस्थावस्था में थे।
१० तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, तत्थणं रायगिहे णयरे सेणिएणामं राया होत्था। तस्स णं रायगिहस्स नयरस बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थणं गुणसेलए णामं चेइए होत्था।
तेण कालेण तेण समएण भगवं महावीरे पुव्वाणुपुब्विं घरमाणे गामाणुगामं दूइजमाणे सुहं सुहेण विहरमाणे जेणेव गुणसेलए चेइए लेणेव समोसढे। परिसा निग्गया। सेणिओ वि राया निग्गओ । धम्म सोच्चा परिसा पडिगया ॥२॥
--- नाया० श्रु १/अ १०/सू २
-नाया श्रु १/अ ११/सू २ -नाया० श्रु १/थ १३/सू २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org