________________
( ६५ )
केवलज्ञानिनः सप्तशतसंख्याश्च तत्समाः । मुनयो विक्रियद्धर्याढ्याः स्युः शतानि नवास्य च ॥ २१० ॥ चतुर्थज्ञानिनः पूज्याः शतपश्ञ्चप्रमाः प्रभोः ।
चतुःशतप्रमाणा
भवन्त्यनुत्तरवादिनः ॥ २११ ॥ सहस्राणि चतुर्दश । रत्नत्रितयभूषिताः ॥ २१२ ॥
सर्वे पिण्डीकृताः सन्ति संयताः श्रीवर्धमानस्य
(ख) शतानि त्रीणि पूर्वाणां धारिणः शिक्षकाः परे । शून्यद्वितयरन्ध्रादिरन्थ्रोक्ताः सत्यसंयमाः ॥ ३७५ ॥ त्रिज्ञानलोचनास्त्रिशताधिकम् । सप्तशतानि परमेष्ठिनः || ३७६ ॥
सहस्रमेकं
पश्चमावगमाः
- वर्धमानच० अधि १६ / श्लो २०८ से २१२
शतानि
शतानि पञ्च
वया विक्रियद्धिविवर्द्धिताः ।
संपूज्याश्चतुर्थज्ञानलोचनाः ॥ ३७७ ॥ संप्रोक्तास्तत्रानुत्तरवादिनः ।
चतुःशतानि
चतुदर्शसहस्राणि पिण्डिता: पिण्डिताः स्युःर्मुनीश्वराः ॥ ३७८ ॥
Jain Education International
- उत्तपु० पर्व ७४ / श्लो ३७५ से ३७८
(ग) एयारह गणहर तहो जायई, इंदभूइ धुरि धरि तणुकायइं बहरहँ तिसयां हय हरिसई, सिक्खई णवसयाई णवसहसई अवहिणाणि तेरहसयमुणिवर, तुरियणाणि पंचसय दियंवर केवलणाणि तव्यसंखासय विकिरियारिद्धिहरहँ णवसय । वारियाई वाइदह कालई, सयलाई उदह सहसइं मिलियह
- वड्ढच० संधि १० / कड ४०
भगवान महावीर के संघ में ग्यारह सुप्रसिद्ध गणधर हुए। उन सब में इन्द्रभूति गौतम सर्वप्रथम धुरंधर थे । हर्ष राग रहित - गंभीर तीन सौ पूर्वंधर थे । नौ हजार नौ सौ शिक्षक ( - चरित्र की शिक्षा देनेवाले ) थे । तेरह सौ अवधि ज्ञानी मुनिवर तथा पाँच सौ मनःपर्यव शानी दिगम्बर मुनि थे । केवल ज्ञानी मुनि तत्त्वशत संख्या अर्थात् सात सौ थे । विक्रिया ऋद्धिषारी मुनि नौ सौ तथा वादि गजेन्द्र ( वाद ऋद्धि के धारक ) मुनियों की संख्या चार सौ थी । इस प्रकार कुल चौदह सहस्र ( एवं ग्यारह ) सुनि वीर भगवान के संघ में थे ।
For Private & Personal Use Only
www.jainelibrary.org