________________
( ३२ )
(ख) तेणं कालेणं तेणं समरणं समणस्स भगवओ महावीरस्स इंदभू इपामोक्खाओ चोदस समणसाहसीओ उक्कोसिया समणसंपया होत्था ।
- कप्प० सू० १३३ ( पृष्ठ ४ )
(JT)
(घ)
धर्म देशनाममृतोपमाम् ।
श्रीवीरस्वामिनो आवम्याचम्य स सुधीरात्मानं पर्यपाचयत् ॥ ४३४ ॥ एवमाकेवलज्ञानोत्पत्ते विहरतो महीम् । बभूवेति परीवारः स्वामिनश्वर मार्हतः || ४३५ ।। समजायन्त साधूनां सहस्राणि चतुर्दश । श्रमण भगवान् महावीर के १४००० हजार साधु थे ।
चुलसी व सहस्सा एगंच दुवे य तिणि लक्खा | चोदस् य सहस्साइ जिणाणं जइसीससंगहपमाणं || अज्जासंगहमाणं उस भाई अतो वोच्छं ॥ २८१ ॥
भगवान की शासन संपदा
ऋषियों की— साधुओं की
- त्रिशलाका० पर्व १० ( सर्ग १२ )
श्रमणानाम् xxx 1
मलय टीका - भगवत ऋषभस्वामिनश्चतुरशीतिसहस्राणि भगवतो महावीरस्य चतुर्द्दशसहस्राणि, एतद्यतिशिष्य संग्रहप्रमाणं जिनानाम्ऋषभादीनां यथाक्रममवसातव्यं ।
श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाणि चतुईश श्रमणसहस्त्राणि
१४०००
एन्तो उवरिरिसिसंखं
- आव० निगा २७८ / पूर्वार्ध २८१
भणिस्सामि ।
उसीदिसहस्लाणि रिसिप्पमाणं हुवेदि उसहजिणे ।। १०९२ ॥ सुव्वदणमिणेमीसं कमसो पासम्मि वड्ढमाणम्मि | तीसं वीद्वारस सोलसवोइस सहस्वाणि ॥
Jain Education International
- आव० निगा २८६ / मलय टीका
-तिलोप० अघि ४/गा १०६२, ६७
भगवान ऋषभदेव तीर्थंकर के समय में ऋषियों का प्रमाण ८४००० हजार था । वर्धमान स्वामी के समय १४००० हजार ऋषि - साधु थे ।
For Private & Personal Use Only
www.jainelibrary.org