________________
५०
वर्धमान जीवन-कोश गतो, तत्थसे रायमग्गे आवासो दिन्नो । सो य विस्सभती अणगारो मासखमणपारणगे हिंडतो तं पएसमागतो जत्य ठाणे विसाहनन्दीकुमारो अच्छइ, ताहे तस्स पुरिसेहिं कुमारो भण्णइ-सामि । तुब्भे एयं न याणह ? सोभणति-न याणामि, तेहि भण्णइ - एस सो विस्सभूतीकुमारो, ततो तस्स तं दट्ठाण रोसो जाओ, इत्थंतरे सूइयार गावीए पणोल्लिओ पडिओ, ताहे तेहिं उक्कुट्ठिकलयलो को, इमंचणेहि भणियं तं बलं तुझ कविठ्ठपाडणं च कहिं गयं ? ताहे तेणतत्तो पलोइयं, दिट्ठो यऽणेण सो पावो, ताहे अमरिसेणं तंगावि अग्गसिंगेहि गहाय उड्डमुव्वहइ सुदुबलस्साविसिंघस्स कि सियालेहिं बलं लंधिज्जइ ? ताहेचेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसं वहइ ताहे सो नियाणं करेइजइ इमस्स तवनियमबंभचेरस्स फलमस्थि तो आगमेस्साणं अपरिमियबल्लो भवामि, तत्थ सो अणालोइयपडिक्कतोमहासुक्के उववण्णो, तत्थुक्कोसद्वितीयो देवो जातो।
-आव० निगा ४४४-४४५ पर कथानक
(ग) इतश्चभूद्राजगृहे विश्वनन्दी महीपतिः। पत्न्यां प्रियंगौ विशाखनन्दी तस्याभवत्सुतः ।। ८६ ।।
विशाखभूतियुवराड राज्ञस्तस्यानुजोऽभवत् । युवराजस्य तस्याभू द्धारिणी नामतः प्रिया । ८७ ॥ मरीचिजीव प्राग्जन्मोपार्जितैः शुभकर्मभिः। विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽभवत् ।। ८८ ।। उद्यौवनो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तःपुरो देवकुमारइव नन्दने ।। ८६ ॥ विशाखनन्दी क्रीडेच्छू राट्पुत्रोस्थात्तु तद्वहिः। पुष्पाद्यर्थंगता दास्यो ददृशुस्तौ तथास्थितौ॥ १० ॥ ताभ्योज्ञात्वा प्रियंगुस्तत् कोपौकः कुपिता ययौ । तदीप्सितार्थ राजापि यात्राभेरीमवादयत् ॥११॥ उद्वृत्तः पुरूषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चावदन्नृपः ॥१२॥ तच्च श्रुत्वा विश्वभूति जुरेत्य वनात्ततः । भक्त्या निवार्य राजानं प्रयाणमकरोत् स्वयम् ॥१३॥ गतश्च पुरूषसिंह दृष्ट्वाऽज्ञावतिनं पुनः । ववले तत्रच ययौ वने पुष्पकरन्डके ॥१४॥ विशाखनंदी मध्ये स्तीत्युक्तो द्वाःस्थेन तत्र सः । अचिन्तयन्माययाऽहं कृष्टः पुष्पकरन्डकात् ।। ६५ ।। ऋद्धः कपित्थं मुष्टयाहस्तत्फलैः पतितभुवम् । छादितां दर्शयन् सोऽथ जगाद द्वारपालकम् ।। ६६ ।। पातयामि शिरांस्येव सर्वेषां भवतां पुनः । ज्यायसि ज्यायसी ताते न चेद्भक्तिर्भवेन्मम ॥ १७ ॥ भोगैरीहग्वञ्चनाद्य ममालमिति स ब्रुवन् । संभूतमुनिपादान्ते गत्वा व्रतमुपाददे ॥ ६८ ॥ तं च प्रव्रजितं श्रुत्वा राजा सावरजोऽप्यगात् । नत्वा च क्षमयित्वा च राज्यायार्थयते स्म च ।। ६६ ।। विश्वभ तिमनिच्छन्तं ज्ञात्वा भ पोगमद् गृहम् । ततो व्यहार्षीदन्यत्र स पुनगुरूणा सह ॥ १० ॥ स गर्वनुज्ञयकाकिविहारेण तपःकृशः । विहरन्नेकदागच्छन्नगरी मथुराभिधाम् ॥ १०१ ।। तदाविशाखनन्द्यागादुद्वोदु तन्नृपात्मजाम्। विश्वभूतिश्च मासान्ते पारणामयाविशत्पुरीम् ॥१०२॥ विशाखनन्दिनः सोऽथ शिविराभ्यर्णमागतः। विश्वभ तिः कुमारोऽसावित्यदर्घात पुरुषैः ।। १०३ ।। विशाखनन्दी तं सद्यः प्रेक्ष्य द्विषमिवाकुपत् । गवैकया विश्वभ तिः पर्यस्तश्च तदाऽपतत् ।। १०४ ॥ कपित्थपातनं स्थाम क्व ते चेत्यहसच्च सः । धृत्वा गां शृङ्गयोविश्वभूतिश्चाभ्रममा धा ॥१०॥ भ यिष्ठवीर्यो भूयांस मृत्यवेस्य भवान्तरे। अनेन तपसोग्रेण निदानमिति सोऽकरोत् ॥ १०६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org