________________
.
नीच गोत्रकर्मकाउपार्जन(न) स्वामी च समवासार्क द्विनीतायां पुनः पुरि ॥ ४७ ।।
तत्र प्रभुनमस्कृत्य पृष्टो भरतचक्रिणा । भाविणोऽर्हच्चक्रिविष्णुप्रतिविष्णुबलाञ्जगौ ॥४८॥ पुनः पप्रच्छ भरतः किं कश्चिदिह पर्षदि । भाव्यत्र भरतक्षेत्र नाथ ! त्वमिव तीर्थंकृत् ।। ४६ ।। मरीचिं दर्शयन्नाख्यत् स्वामो सूनुरयं तव । पश्चिमस्तोर्थकृद्वोरो नाम्ना भावीह भारते ।। ५० ।। भाव्याद्योऽत्र त्रिपृष्ठाख्यः शाङ्ग भृत्पोतने पुरे । मूकापूर्यां विदेहेषु प्रियमित्रश्च चक्रभृत् ॥ ५१ ।। तच्छ्र, त्वा नाथमापृच्छय मरीचि भरतो ययौ । त्रिश्च प्रदक्षिणीकृत्य वन्दित्वैवमवोचत । ५२ ।। स्वामिनोक्त चरमस्त्वं भाव्यर्हन्निह भारते। आदिश्च वासुदेवस्त्वं त्रिपृष्ठः पोतनेश्वरः ॥ ५३ ।। चक्रो विदेहमूकायर्या प्रियमित्रोऽभिधानतः । पारिवाज्यं न ते वन्द्य भाव्यहन्निति वन्द्यसे ॥ ५४ ।। तमित्युक्त्वा चक्रवर्ती प्रणम्य स्वामिनं पुनः । वनीतात्मा प्रविवेश विनीतां मुदितः पुरीम् ।। ५५ ।। तदाकर्ण्य मरोचिस्त्रिरास्फोट्य त्रिपदी मुदा । इत्युवाचोच्चकैविष्णुभविष्यामि यदादिमः ॥ ५६ ।। मूकानगाँ मे चक्रवर्तित्वं च भविष्यति । भाव्यहं चरमश्चाह न पर्याप्तमपरेण मे ॥ ५७ ।। आद्योऽहं वासुदेवानां पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृतामहो मे कुलमुत्तमम् ।। ५८ ॥ एवं जातिमदं कुर्वन् भुजावास्कोटयन्मुहुः । नीचगोत्राविधं कर्म मरोचिः समुपार्जयत् ॥ ५६ ।।
–त्रिशलाका० पर्व १०/सर्ग १ भावी तीथंकर-वर्धमान :प) अन्यदा भगवान् विहरमाणो अष्टापदमनुप्राप्तवान् , तत्र च समवमृतः, भरतोऽपि भ्रातृप्रव्रज्या
कर्णनात् सञ्जातमनस्तापोऽध तिं चक्र, कदाचिद् भोगादीन् दीयमानान पुनरपि गृह णन्तीत्यालोच्य भगवत्समीपं चागम्य x x x 'पुच्छत्ति भरतो भगवन्तमष्टापदसममृतमेवं पृष्टवान - यादग्भूता यूयमेवंविधाः तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि x x x
-आव० निगा ३६०, ३६६/टीका - पुणरवि अ समोसरणे पुच्छीअ जिणं तु चक्किणो भरहे । अप्पुट्ठो अ दसारे तित्थयरो को इहौं भरहे ? ॥ ३६७ ।। मलय टीका-xxx। भगवानपि तान कथितवान , तथा अपृष्टश्च दशारान , तथा
तीर्थकरः क इह भरतेऽस्यां परषदीति पृष्टवान, भगवानपि मरीचिं कथितवानिति । (फ) अण्णया य भरहचक्कवट्टिणा अवसेसतित्थगर चक्कवट्टिपण्हकहणावसाणम्मि पुच्छियं-किं भयवं ।
अस्थि कोइ इमीसे परिसाए तहाविहो जो तित्थयरत्त पाविहि ? त्ति । भगवया भणियं -अस्थि तुह चेव पुत्तो मिरीई, सोय अद्धचक्कवट्टीणं पढमो पोयणाहिवई तिविठ्ठणामेणं, पुणो विदेहे चक्कवट्टी, पुणो वि कालेण बंधिऊण तित्थयरणामं अपच्छिमो वद्धमाणाहिहाणो तित्थयरो भविस्सइ।
चउप्पन० पू०४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org