________________
वर्धमान जीवन - कोश
२३
साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धम्मं जिनप्रणीतमेव, धर्माक्षिप्रांश्च प्राणिन: उपस्थितान् ददाति साधुभ्यः शिष्यानिति,
'तित्थगरो को इह भरहे' त्ति, तइ व्याचिख्यारूपाऽह
अह भइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए ।
अन्नsa कोऽवि होही भरहे वासम्मि तित्थयरो ? ।। ४४ ।।
( मूल भाष्य )
मलयटीका - अत्रान्तरे अथ भणति नरवरेन्द्रः - तातू ! अस्याः एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरः अस्मिन भारते वर्षे, भावार्थस्तु सुगम एवेति गाथार्थः ॥
तत्थ मरीई नामा आइपरिव्वायगो उसभनत्ता । सज्झायज्झाणजुओ एगंते झायइ महप्पा || ४२२ ।। मलयटीका तत्र भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजकः आदिपरिव्राजकः प्रवर्त्तकत्वात्, ऋषभनता पौत्रक इत्यर्थः, स्वाध्याय एव ध्यानं२ तेन युक्तः एकांते ध्यायति महात्मेति । तं दाइ जिणिदो एवं नरिंदेण पुच्छिओ संतो | धम्मवरचक्कत्रट्टी अपच्छिमो वीरनामुत्ति ।। ४२३ ।। टीका - गमनिका - भरतपृष्ठो भगवान् 'नं' मरीचि दर्शयति जिनेंद्रः एवं नरेन्द्रण पृष्टः सन् धर्म्मवर - चक्रवर्ती पश्चिमो वीरनामा भविष्यती ' ।
तथा - आइगरु दसाराणं तिविट्ठ, नामेण पोअणाहिवई ।
पियमित्तचक्कवट्टी मूआइ विदेहवासम्मि || ४२४ ।।
टीका - गमनिका - आदिकरो दसाराणं (दशाराणां ) त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिर्भविष्यतीति । क्रिया, तथा प्रियमित्रनामाचक्रवर्त्ती मूकायां नगर्यां विदेहवासंमि त्ति महाविदेहे भविष्यतीति ।
तं वयणं सोऊण राया अंचिअतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ ।। ४२५ ।। टीका- गमनिका - तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि शरीरे यस्य
तथाविधः, अभिवन्द्य पितरं तीर्थकरं मरीचि अभिवन्दको याति पाठान्तरं वा 'मिरी " अभिवंदिडं जाई' त्ति मरीचि याति किमर्थम् ? - 'अभिवंदिउ, अभिवन्दनायेत्यर्थः, यातीति वर्त्तमानकालनिर्देशस्त्रिका लगोचरसूत्रप्रदर्शनार्थ इति गाथ थः । सो विणण उवगओ काऊण पयाहिणं च तिक्खुत्तो |
वंद अभित्तो इमाहिं महराहि वग्गूहिं ॥ ४२६ ।।
टीका
- स भरतः विनयेन करणभूतेन मरीचिसकाशमुपगतः सन् कृत्वा प्रदक्षिणां च 'तिक्खुन्तो' त्ति त्रिकृत्वः तिस्रो वारा इत्यर्थः वन्दते, अभिष्टुतवान्,
एताभिर्मधुराभिर्वगुभिर्व । ग्भरिति
गाथार्थः ।
लाभा हु ते सुद्धा जंऽसि तुमं धम्मचक्कवट्टीणं ।
हो हिसि सचउदसमो अपच्छिमो वीरनामुन्ति ॥ ४२७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org