________________
१८
वधमान जोवन-कोश संसारानुकांक्षीति गाथार्थ । ततश्च किं मम युज्यते ? गृहस्थत्वं तावदनुचितं, श्रमणगुणानुपालन मप्यशक्यम् । एवमणुचितयंतस्स तस्स निअगा मई समुप्पन्ना । लद्धो मए उवाओ जाया मे सासया बुद्धी ।। ३५२ ।। मलय टोका-'एवं' मुक्त न प्रकारेणानुचिन्तयतस्तस्य निजा मतिः समुत्पन्ना न परोपदेशेन, स ह्य वं चिन्तयामास-लब्धो मया वर्तमानकालोचितः खलूपायो, जाता मम शाश्वता बुद्धिः, 'शाश्वते' त्याकालिकी, प्रायो निरवद्यजीविका हेतुत्वादिति गाथार्थः । यदुक्तमिदं कुलिङ्ग अचि तयत तत्प्रदर्शनायाह
समणातिदंडविरया भगवंतो निहुअसंकुइअअंगा। अजिइ दिअदंडस्स उ होउ तिदंडं महंचिंधं ।। ३५३ ।। मलय टोका-गाथागमनिका श्रमणा मनोवाकायलक्षणत्रिदंडविरताः ऐश्वर्यादिभगयोगाद्भगवन्तः निभृतानि-अन्तःकरणान्यशुभव्यापारपरित्यागात् संकुचितानि-अशुभकायव्यापारपरित्यागादङ्गानि येषां ते तथोच्यन्ते, अहं तु नेवंविधो, यतः 'अजितेन्द्रिये' त्यादि न जितानि इन्द्रियाणि चक्षुरादीनि दंडाश्च-मनोवाक्कायलक्षणा येन स तथोच्यते, तस्याजितेन्द्रियदंडस्य तु त्रिदण्डं मम चिन्हं अविस्मरणार्थमिति गाथार्थः । तथालोइंदिय मुंडा संजया उ अहयं खुरेण ससिहो अ। थलगपाणिवहाओ वेरमणं मे सया होउ ।। ३५४ ।।
मलय टीका-गाथागमनिका-मुण्डो हि द्विधाभवति-द्रव्यतो भावतश्च तत्र ते श्रमणा द्रव्यभावमुण्डाः, कथां लोचेनेन्द्रियश्च मुण्डाः संयतास्तु, अह पुननेन्द्रियमुण्डः यतः अतोऽलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवर्धावरताः श्रम वत्तन्ते, अहंतु नवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवस्विति गाथार्थः
निकिंचणा य समणा अकिंचणा मम किंचणं होउ। सीलसुगंधा समणा अयं सीलेण दुग्गंधा ।। ३५५ ।।
मलय टीका-गाथागमनिका-निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्व श्रमणाः, तथाविद्यमानं किञ्चन-अल्पमपि येषां तेषां अकिञ्चना जिनकल्पिकादयः, अहं तु नैवंविधो यतोऽतो मार्गाविस्मृत्यर्थं मम किञ्चनं भवतु, पवित्रिकादि, तथा शीलेन शोभनो गंधो येषां ते तथाविधाः श्रमणाः अहं तु शीलेन दुर्गन्धः अतो गंधचंदनग्रहणं मे युक्तमिति गाथार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org