________________
वर्धमान जीवन-कोश कविलो । चिट्ठइ तस्संतिए। सरइ संसारो। मिरीयी वि चउरासीपुठवलक्खे आउयमणुवालिऊण, चइऊण अणसणविहिणा तस्स य दुब्भासियहाणस्स अपडिक्कतो. मरिऊण बम्भलोए कप्पे दससारारोवमाइ ( वम ) हिईओ देवो समुप्पण्णो
-चउप्पन्न०पू०६७ ड) सोऽपरेय प्रीष्मऋतावुष्णांशुकरदारुणे। प्रतिमार्ग पान्थपादनखंपचरजश्चये ॥३२॥
स्वेद्राीभूतसर्वाङ्गमललिप्तांशुकद्वयः । तृष्णार्तो चिन्तयदिति चारित्रावारणोदयात् ॥३३॥ न श्रामण्यगुणान्मेरुसमभारान् दुरुबहान् । निगुणोऽहं भवाकांक्षी वोढु प्रभुरतः परम् ।।३४।। किं त्यजामि व्रतं लोके तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो व्रतं येन क्लमो न च ॥३५।। श्रमणा भगवन्तोऽमी त्रिदंडविरताः सदा। अस्तुदण्डैनिर्जितस्य त्रिदंडी मम लांछनम् ॥३६।। केशलोचादमी मुण्डाः क्षुरमुण्डःशिखी वहम् । महाव्रतधराश्चामी स्यामणुव्रतभृत्त्वहम् ।।३७।। निष्किञ्चना मुनयोऽमी भूयान्मे मुद्रिका दितु । अमीविमोहामोहेनच्छन्नस्य छत्रमस्तु मे ॥३८।। उपानद्रहिताश्चामी सश्चरन्ति महर्षयः। पादत्राणनिमित्तं मे भवतामप्युपानहो ॥३६।। सुगन्धयोऽमी शीलेन दुर्गन्धः शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु श्रीखण्डतिलकादि मे ॥४०॥ अमी शुक्लजरदस्त्रा निष्कषाया महर्षयः । भवन्तु मे तु वासांसि काषायाणि कषायिणः ॥४१॥ स्यजन्यमी जलारम्भं बहुजीवोपममर्दकम् । स्नानं पानं च पयसा मितेन भवताच्च मे ॥४२॥ एवं विकल्य्य स्वधिया लिंगनिर्वाह हेतवे। पारिवाज्यं प्रत्यपादि मरीचिः क्लेशकातरः । ४३॥
-त्रिशलाका पर्ष १० । सर्ग १ ढ) अण्णया य भरहपुत्तो मिरीयी दिवसयरकरनियरताविओ मज्झण्हदेसयाले मल जल्ला.
विलसरीरो अहिणवलोयपरियाविउत्तिमंगो पदिदिणं जायणापरीसहपराजिओ बायालीसदोसरहियभिक्खासोहिमचयन्तो गिम्हुम्हवालुयकिलामियचलणकमलो भागवयं कुलिंग परिकप्पिठण अहासुहं विहरिउमाढत्तो ।
-चउत्पन्न० पृष्ठ ४६ (ण) अह अन्नया कयाइ गिम्हे उण्हेण परिगयसरोते ।
अण्हाणएण चइओ इमं कुलिंगं विचितेइ ।। ३५० ।। मलयटोका-कदाचिद्-एकस्मिन् काले प्रीष्मे उष्णेन परिगतशरीरः अस्नानेनेति-अस्नानपरीषहेण त्याजितः संयमात् एतत्कुलिङ्ग-वक्ष्यमाणं विचिन्तयतीति । मेरु गिरीसमभारे न हुवि समस्थो मुहुत्तमवि वोढु । सामन्नए गुणे गुणरहिओ संसारमणुकंखी ।। ३५१ ।। मलयटीका - मेरुगिरिसमो भारो येषां ते तथाविधास्तान व समर्थो मुहूर्तमपि वोढु, कान् ? - नै श्रमणानामेते श्रामणाः, के ते?-गुणाः-विशिष्टक्षान्स्यादयस्तान्, कुतो ? यतो धृत्यादिगुणरहितोऽहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org