________________
वर्धमान जीवन-कोश जहा य छम्मासोववासी तित्थयरोपरम-भत्तीए पाराविओ, तियसा अवयरिया, रमण बुट्टो जाया, तह सव्वमिणं सवित्थरं उवएसमाला-विवरणाओ नेयवं त्ति
-धर्मोप० कथा ३०/०८६
(c ) इतो य सयाणितो चंपं पहावितो, दहिवाहणं गेण्हामि, नावाकडएणं गओ एगाए रत्नीए,
अचिंतिया नगरी वेढिया, तत्थ दहिवाहणो पलातो, रण्णा य जग्गहो घोमितो. एव जग्गहे घुटे दहिवाहणम्स रणो धारणी देवी तोसे धूया वसुमई, सा सह धूयाए एगेण उट्टिएण गहिया, गया नियत्तो, सो उट्टितो चिंतेड भणइय-एसा मे भज्ना, इमंच दारियं विक्केस्सं, सा देवी तेण माणसिएण दुक्खेण धूया दुक्खेणय एसा में धूया न नज्जई किं पाविहिइत्ति अंतरा चेवकाल गया, पच्छा तस्स उट्टियम्म चिंता जाया. दुटु मए भणियं-महिला ममं होहितित्ति, एवं धूयं भणामि, मा एसावि मरिहिइ, तो मे मोल्नंपि न होहिड. ताहेतेण अगुयत्तं तेण अ णोया-वीहीए उडिया, धण्णवहेण दिट्ठा, अणलं कियलावन्ना अवम्म रगो ईसरम्स वाधूया एमा मा आवड पावरत्ति ननिय मोभणड तत्तिरण मोललेण गहिया, वरं तेणं समं गमणागमणं मे होहिइत्ति. नीया नियधरं, कासि, तुमंति पूछिया न माहइ, पच्छा तेण धूयत्ति गहिया. एवं सण्णाणिया. मृलावि तेण मणिया-एमा तुभं धूया. एवं सातत्थ जहा नियघरे तहा सुहं सुहेणं अच्छुड, तीए विमो सदा सपग्यिणो लोगो सीलेण विणएण य सव्वो अप्पणिज्जो कतो, नाहे ताणि सव्वाणि भगंति-अहो इमा सोलचंदणत्ति, ताहे से बिइयंपि नाम कयं चंदणत्ति, एवं कालो वच्चड़।
-आव निगा ५१८ टीका में उदधत (ज) इतश्च पूर्व नौसैन्यः शतानीको निशैकया। गत्वाऽरुणत् पुरी चम्मां झंपासमसमागमः ॥५१६।।
चम्पापतिः पलायिष्ट ततश्च दधिवाहनः । बलीयसाऽवरुद्धानां त्राणं नान्यत्पलायनात् ॥५१७॥ यद्ग्रहो घोषितस्तत्र शतानीकेन भूभजा। तदनीकभटाश्चम्पां म्वेच्छया मुमुषुम्तातः ।।५१८।। दधिवाहनराजस्य धारिणी नामत: प्रियाम । वसुमत्यासमं पुत्र्या तत्र कोऽप्यौष्ट्रिकोऽग्रहीत् ।।५१६।। कृतकृत्यः शतानीकोऽप्यनीकैः परिवारितः। समाजगाम कौशाम्बी वैरिकैरवभास्कर ।।५२०॥
औष्ट्रिकः सोऽपिधारिण्या देव्या रूपेण मोहित: । ब्रजजगाद पुरतो जनानामि दमुच्चकैः ॥५२१॥ प्रोढा रूपवती चेयं मम मार्या भविष्यति। विक्र प्ये कन्यकां त्वेतां नीत्वा पुर्याश्चतुष्पथे ।।५२२।। तच्छ् त्वा धारिणी देवी मनस्वमधारयत्। जाता महता वंशेऽहं शशांकादपि निर्मले ॥५२३।। महावंशप्रसूतस्य दधिवाहनभूपतेः। पत्नी चाग्मि परिणतजैनधर्माऽऽदितोऽपिहि ॥५२४ । श्रुत्वतान्यऽप्यक्षराणि धिरजी वाम्यघ भाजनम् । स्वभावलोल रे जीव ! किमद्याप्यवतिष्ठसे ॥५२५॥ न चेत् स्वयं निःसरसि तथापि हि बलान्मया । निस्सार्य से सद्य एव नीडादिव विहंगमः ॥५२६।। इति तद्भर्त्सनोद्विग्ना इव प्राणाः क्षणादपि । तस्या मन्यु प्रस्फुटितहृदयाया विनिर्ययु : ॥५२७|| औष्ट्रिकस्तां मृतां प्रेक्ष्य दध्यावेतां सती प्रति । धिग्धिङ्मयैतदुदितं यन्मे पत्नी भविष्यति ॥५२८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org