________________
वर्धमान जीवन कोश
माप्यचे खंडिता नाज्ञा नापगधम्तवापि च । न पारयामि श्रीवीरमिति खेदाय किन्तु मे !!४६३॥ भिक्षार्थी भगवान् वीरो नित्यमायाति याति च । अनात्त भिक्ष एवायमभिग्रह विशेषतः ।।४६४।। जानीह्यभिग्रहं भर्तुन चेजानासि तन्मुधा। बुद्धिस्त्व महामात्य ! परचित्तापलक्षिणी ।।४६५।। सुगुप्तोऽपि जग देवं जगभर्तुरभिग्रहः । यथा विज्ञाम्यते प्रातः प्रयतिष्ये तथा प्रिये ।।४६६।। तदेवाऽऽगान्मृगावत्या वेत्रिणी विजय ह्वया। तयोः श्रुत्वा तमाल पं गत्वा देव्याः शशंस च ।।४६७॥ तथैव खेदं विदधे मृगावत्यपि तत्क्षणम। संभ्रान्तश्व शतानोकोऽपृच्छन्न खेदकारणम् ॥४६८|| किंचिदुन्नमितभ्र का व्याजहार मृग वती: अन्तर्विष,दकालुष्योद्गारच्छुरितया गिग ॥४॥ चराचरं जगदिदं चरैजनिन्ति भूभनः । त्व तु स्वपत्तनमपि न वेत्सि व महेऽत्र किम ॥५००।। त्रैलोक्यपूज्यो भगवान् वीरश्चरमतीथकृत् । वसत्यत्रेति किं वेत्सि ? गज्यसौख्यप्रमद्वरः।।१०।। वेश्म वेश्मानुप्रवेशं भिवामपरिगृह्य सः कुतोऽप्यभिप्रहाद्यातीत्येतजानासि किं ननु ? ॥१२॥ धियां धिक वाममात्यान् धिग्यदत्र परमेश्वरः अज्ञाताऽभिग्रहोऽनानभिक्षम्तस्थावियचिरम ॥१०॥ प्रत्यभापिष्ट भूपोऽपि साधु साधु शुभ शो ! । प्रमादो शिक्षितोऽभ्येष स्थाने धर्मविचक्षणे ॥५०४।। विज्ञायाभिग्रहं प्रातः कारयिष्यामि पारणम् विश्वस्वामिनमित्युक्त्वा राज्ञा(जा)सचिवमाह्नत ॥५०५।। अमात्यमूचे नृपतिर्मुत्पूर्या त्रिजगद्गुरुः । अनात्तभिक्षश्चतुरो मासांस्तस्थौ धिगत्र नः ॥५०।। ज्ञातव्याऽभिग्रहोभर्तुः संपूर्याऽभिग्रहं यथा । कारयामि पारण.कं जगन्नाथं स्वशुद्धये ॥५०॥ अमात्योऽप्यत्रवीद् भर्तुर्ज्ञायतेऽभिग्रहो न हि । इति खिद्येऽहमप्युच्चैकपायः कोऽपि सूत्र्यताम ।।५०८। अथ राजा समाहाय्य नामतस्तथ्यवादिनम्। उपाध्यायं धर्मशास्त्रविचक्षणमवोचत ।।५०६।। आचागः सर्वधर्माणां शास्त्रे तव महामते ! । कीत्यन्ते तत्समाख्याहि जिनभर्तुरभिग्रहम ।।५१०।। उपाध्यायोऽप्यभाषिष्ट बहवोऽभिग्रहाः खनु । महीणां द्रव्यक्षेत्रकालभावविभेदतः ।।११।। अभिग्रहो भगवता गृहीतोऽयमिति ध्रुवम । विना विविशिष्टज्ञानेन ज्ञायते न जातुचित् ।।५१२|| गजाऽथाघोषयत्पुर्या' यदभिग्रहिणः प्रभोः । अनेकधोपनेतव्या भिक्षा भिक्षार्थमयुषः ।।५१३॥ राजाऽऽज्ञया श्रद्धया च तथा चक्रे जनोऽखिलः अपूर्णाभिग्रहः स्वामी भिक्षा जग्राहन क्वचित । ५१४।। अम्नानांगस्तथाप्याथाद्विशुद्धज्ञानभाक् प्रभुः। श्रीडाखेदाकुनेः पौरर्वीक्ष्यमाणो दिन दिने । ५१५।।
-त्रिशलाका पर्व १०/सग ४
(च) जहा मयाणोपण पिल्लियस्म चंपाप दहिवाहणखं धावारम्स पा (प, लायमाणम्स भारिया
धारिणीनामा वसुमइए धूयाए सह इक्केणं पुरिसेण गहिया । पंथम्मि ध रिणीए मयाए दिन्ना मोल्लेण वसुमई वणिणो। अइविणिय त्ति दिन्नं से नामं चंदणा। जह य वणिय नायाए ईसाए केसे मुंडाविऊण नियलिऊण
घरे छूढा,
विलवंतस्स य वणिणो जहाकम्मयरिए माहिया, कुमासे दाऊण लोहार-गेहं वणिओ गओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org