________________
वर्धमान जीवन - कोश
9
सम्यक्त्वज्ञानऩपोविशेषसंयोगोपायतोऽपेनसमस्तावरणः समस्तं वस्तु प्रकाशयति, प्रतिबंधकाभावात् न चाप्रतिवद्धस्वभावस्यापि तस्य सर्वत्र प्रकाशनव्यापाराभावो, ज्ञस्वभावत्वात्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, अथ पद्मरागोऽपि प्रकाशकस्वभावः, न चासौ प्रतिबंधाभावे सर्वं प्रकाशयति, ततस्तेनैवव्यभिचार इति, तदसम्यक् तस्य सन्निकृष्टार्थप्रकाशनस्वभावत्वाद् विप्रकृष्टविषये देशविप्रकर्षेणैव प्रतिबंधाभावात् न चात्मनोऽपि देशविप्रकर्षः परिच्छेदप्रतिबंधहेतुः, तस्यागमगम्पेषु सूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्य दर्शनात्, तथा च परमाणुमूलकीलकोदकामरलोकचंद्रोपरागादिपरिच्छेदसामर्थ्य मस्यागमोपदेशतः क्षयोपशामवतोऽपि दृश्यते, एवं साक्षात्कारि क्षायिकमिति प्रतिपत्तव्यमिति । किज्ञानवतां प्रत्यक्षा नारकाः, भवतोऽप्यनु
2
मानगम्याः ।
तच्चेदमनुमानं – विद्यमानोत्कृष्टं प्रकृष्टपापफलं कर्मफलत्वात् पुण्यफलवत्, न च तियंड्रा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् तथा आगमप्रमाणगम्याश्चैते, यत एवमागमः -
‘सततानुबंधयुक्तं दुःखं नरकेषु तीव्रपरिणामम्। तिर्यक् तृष्णाभयक्षुद्वधादि दुःखं सुखं चाल्पम् |१| सुखे दुःखे मनुजानां मनःशरीराश्रये ब विकलने । सुखमेवतु देव नामल्पं दुःखं तु मनसिभवम् ॥२॥ इत्यादि, एव
२६६
छिन्नंमि संसयंमी जाइजरामरणविष्यमुक्केणं । सो समणोपत्रइतो तिहिं तु सह खंडियएहिं । ६२५ मलय टीका - व्याख्या पूर्वव [, नवरमत्र नानात्वं त्रिभिः खण्डिकशतैरिति ।
- आव० नि० गा ६२६ से ६२६
(ख) ययावकंपितोऽपीशमीशोऽवोचदकं पितः । न सन्त्यदृश्यमानत्वान्नारका इति ते मतिः । १४२ | तदसन्नारकाः कामं पारतंत्र्यवशादिह । आगन्तुमक्षमा गन्तुं तत्र च त्वादृशा अपि ॥१४३॥ प्रत्यक्षं नोपलभ्यास्ते युक्तिगम्यां भवादृशाम् । प्रत्यक्षा एव ते सन्ति क्षायिकज्ञानिनां पुनः ॥ १४४ ॥ क्षायिकज्ञानिनोऽप्यत्र नोसन्तीति स्म मानवी । मयैव व्यभिचारोऽस्या आशंकायाः परिस्फुटः | १४५ । प्रतिबुद्धोऽकंपितः स्वामिनोऽन्तिके । उपाददे परिव्रज्यां त्रिभिः शिष्यशतैः समम् ॥१४६॥ - त्रिशलाका० पर्व १० | सर्ग ५
तत्पश्चात् अकंपित भी भगवान् के पास आया । भगवान् ने कहा कि - " प्रत्यक्ष में नहीं दिखाई देने सेनारकी का अस्तित्व नहीं है - यह तुम्हारी बुद्धि है परन्तु नारकी जीव है परन्तु अत्यन्त परवशता से वे यहाँ आने में समर्थ नहीं है । उसी प्रकार तुम्हारे जैसे सनुष्य वहाँ जाने में समर्थ नहीं है । नारकी जीव तुम्हारे द्वारा प्रत्यक्ष में दिखाई नहीं देते । छद्मस्थ जंवों को वे युक्ति गम्य है और जो क्षायिक ज्ञानी है वे प्रत्यक्ष से नारकी को देख सकते हैं ।
परन्तु वर्तमान में इस लोक में कोई भी व्यभिचार द्वारा ही स्फुट होता ही है । अर्थात्
Jain Education International
क्षायिक ज्ञानी नहीं है ऐसा कहना उचित नहीं है । क्योंकि उस शंका का क्षायिक - प्रत्यक्ष ज्ञानी हूँ ।
For Private & Personal Use Only
www.jainelibrary.org