________________
वर्धमान जीवन-कोश .२० सुधर्मा गणधर के विहार
(भगवान् महावीर के परिनिर्वाण के बाद ) तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए, सुहम्मे समोसढे ।
-विवा० श्रु २/अ१ उस काल उस समय में सुधर्म गणधर राजगृह नगर पधारे ।
.४५ षष्टम् मंडित गणधर :
.१ मंडित-मंडिक गणधर का भगवान के पास आगमन : ___(क) ते पव्वइए सोउ मंडित आगच्छई जिणसगासे ।
वच्चामि णं वंदामि वंदित्ता पज्जुवासामि ॥६१८।। मलव टोका-तान-इन्दुभूतिप्रमुखान् प्रत्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरो जिनसकाशं
भगवत्समीपमागच्छति, किं भूतेनाध्यवसाये नेत्याह-वच्चामि णेत्यादि पश्चाद्धं पूर्ववत् ।
स च भगवत्समीपगत्वा भुवननाथं प्रणभ्य प्रमुदितस्तदग्रतस्तस्थौ, अत्रान्तरेआभट्ठो य जिणेणं जाइजरामरण विप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णूसव्वदरिसीण ॥६१६॥ मलय टीका-व्याख्या पूर्ववत् ( x x x नाम्ना हे मण्डिके ! इत्येवंरूपेण तथा गोत्रेण च-यथा हे
वशिष्ठगोत्र ! किं विशिष्ठेन जिनेनेत्याह-सर्वज्ञेन सर्वदर्शिना x x x) किं मन्ने बन्धमोक्खो अत्थी नत्थोत्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥६२०।। मलय टीका- किं मन्यसे बन्धमोक्षौ स्तो न वा स्त इति, नन्वयमनुचितः तव संशयः, व्याख्यान्तरं
पूर्ववत् , यतोऽयं तव संशयो विरुद्धवेदपदश्रुतिसमुत्थो वर्तते, तानि च वेदपदान्यमूनि-"सएष विगुणो विभुः न बध्यते संसरति वा न मुच्यते मोचयति वा, नवा एष बाह्यमाभ्यंतरं वा वेद" इत्यादीनि “न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत” इत्यादीनि च, एतेषां च वेदपदानामयमर्थस्तव चेतसि प्रतिभासते स एषः-अधिकृतो जीवो विगुणः सत्त्वादिगुणरहितो विभुः-सर्वगतः न बध्यते, पुण्यपापाभ्यां न युज्यते इत्यर्थः, संसरति वा, नेत्यनुवर्तते, न मुच्यते न कर्मणा वियुज्यते, बन्धाभावात् , नाप्यन्यं मोचयति, क्रियारहितत्वात् , अनेनाकर्तृत्वमावेदयति, न वा एष बाह्यम् xxx
तथाहि-काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटमानको दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद्दोषः ।xxx।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org