________________
१०६
वर्षमान जीवन कोश ३ तथा गर्भस्य उदरसत्वस्स हरणं उदरान्तरं • संकामणं गर्भहरणं एतदपि तीर्थकरापेक्षयाऽभूतपूर्व
सद्भगवतो महावीरस्य जातं पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरास्त्रिशलाभिधानाया राजपल्या उदरे संक्रमणाद्, एतदप्यनन्तकालभावित्वादाश्चर्यमेविति ।
-ठाण स्था० १० । सू. १६० । टीका४ ‘समणे' इत्यादि आषाढस्य शुक्लपक्षषष्ठ्या आरभ्य व्यशीत्यां रात्रिन्दिवेष्वतिक्रांतेषु ज्यशीतितमे
वर्तमाने अश्वयुजः कृष्णत्रयोदश्यामित्यर्थः गर्भात-गर्भाशयादेवानंदाब्राह्मीणीकुक्षित इत्यर्थः गर्भ -त्रिशलाभिधानक्षत्रियाकुक्षि संहृतो-नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति ।
-सम० सम० ८२ । सू २ । टीका हरिणेगमेसिं पायत्ताणियाहिवई देवं x x x जे से वासाणं तच्चे मासे पंचमेपक्खे आसोयबहुलतेरसी तमि देवाणंदाए माहणीए कुच्छीतो तिसलाए खत्तियाणीए कुच्छिसि अव्वाबाहं साहरइ, जे से तिसलाए गब्भे तं देवाणंदाए कुच्छिसि साहरइ, xxx जं रयणि च गं भगवं देवाणंदाए कुच्छीतो तिसलाए कुच्छिसि साहरिए तं रयणिं सादेवाणंदा तेसुमिणे तिसलाए हडे पासित्ताणं. पडिबुद्धा, तिसलावि य ण मणोरमंसि सयणिज्जंसि सुत्तजागरा ते चोहस महासुमिण पासित्ताण पडिबुद्धा।
-आव• निगा ४५८/मलयटोका ६ तए ण से हरिण गमेसी पायत्ताणियाहिवई देवे xxx जे से वासाण तच्चे मासे पंचमेपक्खे
आसोयबहुले, तस्सणं आसोयबहुलस्स तेरसोपखेण + + + हियाणुकंपएण देवेणं हरिण गमेसिणा सकवयणसंदिहण माहणकुडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्सस्स भारियाए देवाणदाए माहणीए जालंधरसगोत्ताए कुच्छीओ खत्तियकुडग्गामे नयरे नायाण खत्तियाण सिद्धत्थस्स खत्तियस्स कासवसगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिहसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि साहरिए । ४
-कप्प० स २७, ३० विध नैगमेषी च तथैव स्वामिशासनम् । देवानन्दात्रिशलयोर्गर्भव्यत्ययलक्षणम् ॥ २६ ॥ देवानन्दा ब्राह्मणी सा शयिता पूर्ववीक्षितान् । मुखानिःसरतोऽद्राक्षीन्महास्वप्नांश्चतुर्दश ।। २७ ॥ उस्थाय वक्ष आघ्नाना निःस्थामा ज्वरजर्जरा। केनापिजह मे गर्भ इति चुक्रोश सा चिरम् ॥ २८॥ कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते । स देवस्त्रिशलागर्भे स्वामिनं निभृतं न्यधात् ।। २६ ।।
-त्रिशलाका• पर्व १० । सर्ग २ देवानन्दा ब्राह्मणी की कुक्षि में भगवान महावीर का गर्भ है-यह विचारकर इन्द्र के स्वयं के पायदल सेनापिति हरिणगमेषी देव को बुलाकर कहा कि त्रिशलादेवी की कुक्षि में उस गर्भ को रखो तथा देवानन्दा ब्राह्मणी की कुक्षिमें सभं को रखो। यह कार्य सत्वस करो । हरिणगमेषी देव भी तुरन्त स्वामी की आज्ञानुसार देवानन्दा और
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org