________________
वर्धमान जीवन - कोश
१०७
कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए पुब्वरत्तावरत्तकालसमयं सि हथुत्तराहि नक्वत्तेगं जोगमुवागणं आहारवक्कतीए भववक्कतीए सरीरवक्कतोए कुच्छिसि भत्ताए वक्कते । ---कप० सू २ | पृ० ४ ३ अस्थि इव जंबुद्दीवे दीवे भारहे वासे माहणकु डग्गामो णाम गामो । तत्थ कोडालसगोत्तो ( उ सहदत्तो णाम ) बंभणो । तरस देवाणंदा भारिया । तीएसह जहासुहं वसन्तस्स गच्छति दिया । इयो य तओ पुप्फुत्तरविमाणाओ आसाढसुद्धछट्टीए हत्थुत्तराहि चइऊण अणेय - भवायमिरी जीवसुरवरो 'अहो उत्तमं मह कुलं ति दुरुत्तवायावइयरावज्जियकम्मकिंचावसेसराणओ समुप्पण्णो तीए बम्भणीए उदरम्मि |
-चप्पन० पृ० २७०
४ इतश्च जंबूद्वीपेऽस्मिन् क्षेत्र ेऽस्ति भरताभिधे ब्राह्मणकुंडग्रामाख्यसंनिवेशो द्विजन्मनाम् ॥ १ ॥ तत्र वर्षभदत्तोऽभूत् कौडालसकुलोद्विजः । देवानंदा च तद्भार्या जालन्धरकुलोद्भवा ।। २ ।। च्युत्वा च नन्दनो हस्तोत्तरक्षस्थे निशाकरे | आषाढस्य श्वेषष्ठ्यां तस्याः कुक्षाववातरत् । ३ ॥
x
1
X
X
११ ॥
१२ ॥
देवानन्दा गर्भगते प्रभौ तस्य द्विजन्मनः । बभूव महती ऋद्धिः कल्पद्रुम इवागते ॥ ६ ॥ त्रिजगद्गुरवोऽर्हन्तो नोत्पद्यन्ते कदाचन । तुच्छकुले रोरकुले भिक्षावृतिकूलेऽपि वा ॥ ६ ॥ इक्ष्वाकुवंशप्रभृतिक्षत्रवंशेषु किं त्वमी । जायन्ते पुरुषसिंहा मुक्ताः शुक्त्यादिकेष्विव ॥ १० ॥ तसंगतमापन्नं जन्म नीचकुले प्रभोः । प्राध्यं कर्मान्यथा कर्तुं यद्वार्हन्तोऽपि नेशते ॥ मरीचिजन्मनि कुलमदं नाथेन कुर्वता । अर्जितं नीचकैर्गोत्रकर्मद्यापि ह्य ुपस्थितम् ॥ कर्मवशान्नीच कुलेषूपन्नानर्हतोऽभ्यतः । क्षेप्तुं महाकुलेऽस्माकमधिकारोऽस्ति सर्वदा ॥ १३ ॥ - त्रिशलाका० पर्व १० / सर्ग २ भय तिनाणो गएचुए, सोचइम्सामित्ति जाणइ, चयमाणे न जाणइ- समयस्य छद्मस्थोपयोगाविषयवात्, चुएमित्ति जाणइ, जरयणि देवाणंदाए कुच्छिसि गभत्ताए उववन्ने तं स्यणि सा सयणिज्जंसि सुतजागरा इमे चोदस महासुमिणे पासइ x x x 1
उपण्णे खलु समणे भगवं महावीरे देवाणंदाए माहणीए कुच्छिसि तन्न एयं भूयं वा भवइ वा भविस्सइवा xxx। - आव० निगा० ४५८ / मलयटीका
पुप्फुत्त उववन्नो तओ चुओ माहणकुलम्मि |
- आव० निगा ४५० 1 टीका - xxx 'ततो चुतो माहणकुलंमि' त्ति ततः - पुष्पोत्तरात् च्युतो ब्राह्मणकुंडग्रामे नगरे सोमिलस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्नः । x x x माणक डग्गा को डालसगुत्तमाहणो अस्थि । तस्स घरे उववन्नो देवाणंदाइ कुच्छिसि ॥
- आव० निगा ॥। ४५७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org