________________
वधमान जीवन-कोश अन्येऽरक्षन्नृपाः सिंहं कथंकारं कियच्चिरम् । इति पृष्टस्त्रिपृष्ठेन शशंसुः शालिगोपकाः ॥१३६ ।। चतुरंगचमूवप्र कृत्वाऽरक्षन् क्षमाभुजः। आशालिग्रहणमहो वर्षवारक्रमागताः ॥ १४०॥ ऊचे त्रिपृष्ठस्तानेवं स्थास्यतीयश्चिरंहि कः । तदर्शयत मे सिंहं यथैकाकी निहन्मितम् ॥ १४१ ।। ततस्तेऽदर्शयन् सिंहं तुगाचलगुहागतम् । जग्मतुश्च रथारूढौ तां गुहां रामशाङ्गिणौ ।। १४२ ।। चक्र: कलकलं चौच्चैतद्गुहापार्श्वयोजना । तं श्रुत्वा निर्ययौ जम्भादीर्णवक्र: स केसरी ॥ १४३ ॥ रथिकोऽहमसौ पत्तिरित्याजिन समाऽऽवयोः। इति त्रिपृष्ठः फलकासिधरोऽवातरद्रथात् ।। १४४ ।। दंष्ट्राकरजशस्त्रोऽयं फलकासिधरस्वहम् । नैतदप्युचितमिति चर्मासी व्यमुचद्धरिः ।। १४५ ॥ तत्प्रेक्ष्य केसरी जातजातिस्मृतिरचिन्तयत् । एकं धाष्यमहो एको यदागान्मद्गुहामसौ ॥ १४६ ॥ अन्यद्रथादुत्तरणं तृतीयं शस्त्रमोचनम्। दुर्मदं तन्निहन्म्येष मदान्धमिव सिन्धुरम् ।। १४७ ।। विचिन्त्यैवं क्षणं व्यात्ताननः पंचाननाग्रणीः। दत्वा फालामुत्पपातोपत्रिपृष्ठ पपात च ।। १४८ ॥ एकेन पाणिनोभ॑ष्ठमपरेणाधरं पुनः। धृत्वा विष्ठस्तं सिंह जीर्णवात्रमिवाहणात् ॥१४६ ॥ पुष्पाभरणवस्त्राणि ववृषदेवता हरौ । लोकाश्च विस्मयस्मेरा: साधु साध्विति तुष्टुवुः ॥ १५ ॥ अहो कथमनेनाह कुमारेणाद्य मारितः । इत्यमर्षात् स्फुरंस्तस्थौ द्विधाभूतोऽपि केसरी ।। १५१ ।। गणभृद्गौतमजीवोन्स्याहज्जीवस्य शाङ्गिणः । तदानीं सारथिः सिंह तं स्फुरन्तमदोऽवदत् ॥१५२॥ नृष्वेषसिंहः पशुषु त्वं तु तन्मारितोऽमुना। मुधापमानं किंधत्से न होनेन हतोऽसि यत् ॥ १५३ ।। सुधयेव तया वाचा प्रोतो मृत्वा स केसरी। चतुर्था नरकावन्यां नारकः समजायतः ॥ १५४ ।। तच्चर्मादाय कुमारौ चलितौ स्वपुरं प्रति। ग्राम्यानित्यूचतुर्वा जिग्रीवस्यैतद्धि कथ्यताम् ।। १५५ ।। शालीन् खाद यथेष्टं स्वं विश्वस्तस्तिष्ठ संप्रति । असौ हृदयशल्यं ते केसरी यन्निपातिनः ।। १५६ ॥ इत्युक्त्वा पोतनपुरे तौ कुमारावुपेयतुः । ग्रामीणास्तेऽपि गत्वाऽऽल्यन हयग्रीवस्य तत्तथा ।। १५७ ।।
–त्रिशलाका पर्व १०/सर्ग १ (ख) हत्येण उवरिल्लो उट्ठो एगेणं हे हिलो गहिओ, तओ तेण जुन्नपडगोविव दुहा काऊण मुक्को, ताहे लोगेण कलयलो कओ, अहासन्निहियाए देवयाए आभरणवत्थकुसुमवरिसं वरिसियं, ताहे सीहो तेण अमरिसेण फुरफुरेंतो अच्छइ. एवं नाम अहं कुमारएण जुद्धेण मारिओत्ति, तं च किरकालं भगवओ गोयमसामी रइसारही आसि, तेण भण्णति-मा तुमं अमरिसं वहाहि, एस नरसीहो तुम मियाधिराओ, ता जति सीहो सोहेण मारिओ को एत्थ अवमाणो ?, ताणि सो वयणाणि मधुमिव पिबति, सो मरित्ता नरए उववण्णो, सो कुमारो तं चम्मं गहाय नगरस्सपहाविओ, ते य गामेल्लए भणइ-गच्छहभो !
आव० निगा ४४५/मलय टीका में उद्धृत (ग) इओ य महामंडलियो आसग्गीवोराया, सो निमित्तियं पुच्छइ-कतो मम भयंति ? तेण भणियंजो चंडमेहदूयं आध रसेहित्ति, अवरंतेय महाबलवगं सीह मांरेहिति, ततो ते भयंति, तेण सुय, जहा पयवतिपुत्ता महाबलवना, ताहे तत्थ दूयं पेसेइ, तत्थ य अंतेपुरे पेच्छणय वट्टइ, तत्थ य दूओ पविट्ठो, राया उडिओ पेच्छणयं भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org