________________
+
वर्धमान जीवन-कोश मूर्ना नत्वा यतीन्द्रांवो हित्वा सर्वपरिग्रहान् । सर्वत्राप्तसुसंवेगो विश्वनन्दी तपोऽग्रहीत् ॥ ४० ॥
+ विश्वनन्दी भ्रमन्तानादेशग्रामवनादिकान्। तपातिकृशीभूतः पक्षमासादिनाबलः ।। ४६ ॥ क्वचित्स्वतनुशंस्थित्यै स्वीर्यापथात्तलोचनः। शुष्कौष्ठवदनाङ्गोऽसौ प्राविशन्मथुरा पुरीम् ।। ४७ ॥ तदा दुर्व्यसनान्निन्द्याद् भ्रष्टराज्यो महीपतेः। कस्यचिद्भुतभावेनागत्य तां स पुरीं शठः ॥ ४८ ।। विशाखनन्द एवाधीवश्चासौधाग्रसंस्थितः । सद्यः प्रसूतगोशृङ्गघातात दुर्बलं मुनिम् ॥ ४६ ।। प्रस्खलन्तं समीक्ष्याति क्षीणदेहपराक्रमम् । इत्यवादीत् प्रहासेन दुर्वचः स्वरुप घातकम् ।। ५० ।।
+
इति तदुर्वचः श्रुत्वा कोधमानोदयाद्यति। भूत्वा कोपेन रक्ताक्ष इत्यन्तर्गतमाह सः ।। ५३ ।। रे दुष्ट मत्तपोमाहात्म्यात्प्रहासफलं महत् । प्राप्यसि त्वं न संदेहः कटुकं मूलनाशकृत् ।। ४ ।। ईदृशं स तदुच्छित्त्यै निदानं बुधनिन्दितम् । कृत्वा स्वतपसा प्रान्ते संन्यासेनाभवव्यसुः ।। ५५ ।।
-वीरच० अधि ३ (छ) सुरपुर पडिछंदु णर णिहंदु णयरु रायगिहु-भव तेत्थु
वड्डमाणच० संधि ३/कड १ णिवसइ असेस-णयरह पहाणु वर-वत्थु - रयण - धारण • णिहाणु ।
+ धत्ता-तहिं भुजा रज्जु, चिंतिय कज्जु वइरि - हरिण - गण - वाहु। णामेण पसिद्ध लच्छि - समिद्ध विस्सभूइ णरणाहु ।। ४१ ।।
-वड्डमाणच• संधि ३ । कड २ तहो अस्थि सहोयरु जण-मणि, विणयाराहिय - गुरुयणु - कणि, दीणाणाहह पविइण्ण - भूइ णामेण पसिद्ध विसाहभूइ । जेट्ठहो जइणी णामेण भज्ज भाविय - पिय - पय-पंकय सलज्ज । णं णिवइहे णव - जोव्वणहो लच्छि णिम्मलयर -णीलुप्पल दलच्छि । णावइ तइलोयहो तणिय कंति एक्कट्ठिय जण-विभउ जणंति ।
अवरहो लक्खण णामेण भज्ज णाणाविह वर-लक्खण मणोज्ज । घत्ता-पढमहो सुउ जाउ अइसुच्छाउ तियसावासु मुएवि। तणु बल-सिरि रूवउ बहु-गुण भूवउसहुँ सोहगु लहेवि ॥ ४२ ।।
-वड्डमाणच संधि ३/कड ३ सो विस्सणंदि-जणणे पउत्तु परियाणिवि णणा - गुण - णिउत्त । लहु भाइहे जाउ विसाहणंदि णंदणु णिय-कुल कमलाहिणंदि ।।
-वड्डमाणच० संधि ३/कड ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org