________________
५०२
पुद्गल-कोश एक समयस्थितिकास्तेषामिति, इह च अमन्तसमयस्थितेः पुद्गलानामभावाद् असंखेज्जसमयद्वितीयाणमित्युक्तमिति । •४ भाव अपेक्षा
भावत पुद्गलानाह - एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्ण. तमादीनां येभ्यः आरभ्य प्रथमुत्कषप्रवृत्तिर्भवतीति भावस्तेषाम्, एवं सर्वाप्यपि भावसूवाणि षट्यधिद्विशतप्रमाणानि वाच्चानि २६०, विशतेः कृष्णादिभावानां त्रयोदशभिगु णनाविति ।' .५ प्रदेश अपेक्षा
साम्प्रतं भंग्यन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेवभिन्नानां स्कन्धानां वर्षणकत्वमाह . 'एगा जहन्नप्पएसियाणं' मित्यादि, जघन्याः सर्वाल्पाः प्रदेशाः परमाणवस्ते सन्तियेषां ते जधन्य प्रदेशिकाः द्वयणुकादयः इत्यथः, स्कन्धाः-अणु समुदयास्तेषां उत्कषन्तीत्युत्कर्षाः उत्कर्षवन्तः उत्कृष्टसंख्याः परमानन्ताः प्रदेशाः-अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिका: तेषाः जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः, न तथा ये ते अजघन्योत्कषप्रदेशिका मध्यमा इत्यथः ते प्रदेशाः सन्ति येषां ते अजघन्योस्कषप्रदेशि स्तेषाम्, एतेषां चानन्तवर्गणत्वेऽप्य जघन्योत्कर्ष शब्दव्यय देश्यत्वादेकवर्गणात्वमिति । .६ अवगाहन अपेक्षा
'जहन्नोगाहणगाणं' ते अवगाहन्ते- आसते यस्यां साऽवगाहना-क्षत्रप्रदेशरूपा सा जघन्य येषां ते स्वाथिककप्रत्ययाज्जघन्यावगाहनकास्तेषाम, एकप्रदेशावगाढानामित्यर्थः। उत्कर्षावगाहनाकानामसंख्यातप्रदेशावगाढानामित्यथः, अजघन्योत्कर्षवगाहनकानां संख्येयासख्येयप्रदेशावगाढानामित्यर्थः ।
१. एकस्यादारभ्यदशान्ताः संख्येयासंख्येस्या नन्ताश्चेति त्रयोदश । २. स्वस्ववर्गणायां जघन्यानां वर्गणानामनेकविवधत्वात् द्वयणुकादय इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org