________________
३५४
पुद्गल-कोश (छ) न य पासइ अणुमन्नो छउमत्थो मोत्तुमोहिसंपन्न ।
तत्थ वि जो परमावहिनाणी तत्तो य किंचूणो॥ ते दो वि विसेसे उौं अन्नो छउमत्थ केवली को सो। जो पासइ परमाणुगहणमिणं जस्स होज्जाहि ॥
-विशेभा० मा ३११५-१६ टीका-xxx॥ तं च परमाणमवधिज्ञानिनं मुक्तवाऽन्यश्छद्मस्थो न पश्यति। तत्रापि सर्वोऽप्यवधिज्ञानी न तं पश्यति, किन्तु यः परमावधिज्ञानी, तस्माच्च परमावधेर्यः, किञ्चन्यूनावधिराधोवधिकः स एव तं qrafa x x x1 (ज) ( ओहिणाणं णाम ) उक्कस्सेणेग-परमाणुजाणदि ।
-षट्० खं० १।१ । सू २ । टीका । पु१ । पृ० ९३ (झ) परमाणुआवियाइं अंतिमखंधत्ति मुत्तिदव्वाई। तं ओहिसणं पुण जं पस्सइ ताई पच्चक्खं ॥
-गोजी० गा ४८४ (अ) न य पासइ अणुमन्नो छउमत्थो मोत्तुमोहिसंपन्न ।
तत्थ वि जो परमावहिनाणी तत्तो य किंचूणो॥ ते दो वि विसेसेउ अन्नो छउमस्थकेवली को सो। जो पासइ परमाणुगहणमिणं जस्स होज्जाहि ॥
-विशेभा० गा ३११५-१६ टीका- केवली णं भंते ! परमाणुपोग्गलं जं समयं जाणइ" इत्यादिभगवत्या मुक्तम्, तं च परमाणुमवधिज्ञानिनं मुक्त्वाऽन्यश्छद्मस्थो न पश्यति । तत्रापि सर्वोऽप्यवधिज्ञानी न तं पश्यति, किन्तु यः परमावधि ज्ञानी, तस्माच्च परभावधेर्यः किञ्चन्न्यूनावधिराधोवधिकः स एव तं पश्यति तो चाधोवधिक परमावधिज्ञानिनौ द्वावपि केवलिनः प्रथममेव निर्दिष्टौ, ततस्तयो योरपि विशेषतो निर्धार्य निर्दिष्टत्वात् कोऽन्यो हन्त ? छद्मस्थः केवली योऽसौ परमाणुपुद्गलं पश्यति, पश्यच्छद्मस्थस्य केवलिमः इदं त्वत्कल्पनया भगवत्यां ग्रहणं भवेत् इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org