________________
पुद्गल-कोश
२७५ (ख) परमाणुपोग्गले णं भंते ! कि सड्ढे अण? ? गोयमा ! नो सङ्घ, अणड्ड।
-भग० श २५ । उ ४ । सू ९ । पृ० ८६८ तो अच्छेज्जा पन्नत्ता, तंजहा--समये, पएसे, परमाणू १, एवमभेज्जा २, अडज्झा ३, अगिज्झा ४, अणड्ढा ५, अमज्झा ६, अपएसा ७। तओ अविभाइमा पन्नत्ता, तंजहा–समये, पएसे, परमाणू ।
-ठाण० स्था ३ । उ २ । सू १६५ । पृ० २११ टीका-'तओ अच्छेज्जे' त्यादि, छेत्तुमशक्या बुद्धया क्षुरिकाविशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादि त्वायोगादिति। समयः-कालविशेषः प्रदेशोधर्माधर्माकाशजोवपुद्गलानां निरवयवोंऽशः परमाणु:-अस्कंध पुद्गल इति उक्तं च --- "सत्येण सुतिक्खेणवि छेत्तु भेत्तु च जंकिर न सका। तं परमाणु सिद्धा वयंति आई परमाणाणं ॥१॥ त्ति, 'एव' मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अवाहया अग्निक्षारादिना अग्राहया हस्तादिनां न विद्यतेऽर्द्ध येषामित्यनर्द्धा विभागद्वयाभावात्, अमध्या विभागत्रयाभावात् अत एवाह-'अप्रदेशाः' निरवयवाः, अत एवाविभाज्या-विभक्तुमशक्याः, अथवा विभागेन निर्वृत्ता विभागिमास्तन्निषधाद विभागिमाः। (ग) अपदेसो परमाणू तेण पदेसुब्भवो भणिदो।
-प्रव० अ २ । गा ४५ । उत्तरार्ध (घ) परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः ।
-प्रशम• श्लो २०८ । उत्तरार्ध टीका-परमाणुस्तु न स्कंधशब्दाभिधेयोऽप्रदेशत्वात् । न हि तस्य द्रव्यप्रदेशाः सन्त्यन्ये। स्वयमेवासो प्रदेशः प्रकृष्टोदेशोऽवयवः प्रदेशाः। न ततः परमन्यः सूक्ष्मतमोऽस्ति पुद्गलः । द्रव्यप्रदेशः वर्णगंधरसस्पर्शगुणेषु भजनीयः सेवनीयः। प्रदेशत्वेन सन्निहितस्य वर्णादयोऽवयवास्तैरवयवः सप्रदेश एवासी द्रव्यावयवैरप्रदेश इति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org