________________
पुद्गल-कोश
२४५ टीका – 'एगपएसोगाढे णं इत्यादि क्षेत्रचिन्ता, 'सेए' ति सैजः सकंपः, 'तम्मि वा ठाणे' त्ति अधिकृत एव, 'अण्णम्मि व' त्ति अधिकृताद् अन्यन्त्र, उक्कोसेणं आवलियाए असंखेज्जइभाग, त्ति पुद्गलानामाऽऽकस्मिकत्वा
चलनस्य न निरेजत्वादीनामिव असंख्येयकालत्वम्, 'असंखेज्जपएसोगाढ' त्ति अनंतप्रदेशाऽवगाढस्य असंभबाद् असंख्यातप्रदेशावगाढ इत्युक्तम् ।
(छ) परमाणुपोग्गले णं भंते ! सेए कालओ केवचिरं होइ ? गोयमा ! जहण्णणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं ।
परमाणु पोग्गले णं भंते ! निरेए कालओ केवचिरं होइ ? गोयमा ! जहण्णणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं। एवं जाव अणंतपएसिए।
परमाणुपोग्गला णं भंते ! सेया कालओ केवचिरं होंति ? गोयमा ! सम्बद्ध। परमाणपोग्गला णं भंते ! निरेया कालओ केवचिरं होंति ? गोयमा ! सव्वद्ध । एवं जाव-अणंतपएसिया।
-भग० श २५ । उ ४ । सू ९० से ९३ । पृ० ८६९ (ज) परमाणुपोग्गले गं भंते ! सम्वेए कालओ केवचिरं होइ ? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं । निरेये कालओ केवचिरं होइ ? गोयमा! जहन्नेणं एक्कं समय, उक्कोसेणं असंखेज्जं कालं। ___दुपएसिए णं भंते ! खंधे देसेए कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं । सव्वेए कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं एक्क समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं। निरेए कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं असंखेज्ज कालं। एवं जाव – अणंतपएसिए।
परमाणुपोग्गला णं भंते ! सन्धया कालो केचिरं होंति ? गोयमा ! सम्वद्ध। निरेया कालओ केवचिरं होंति ? सम्बद्ध। दुप्पएसिया णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org