________________
२४४
पुद्गल-कोश सासयं समयं भुवीति वत्तव्वं सिया। एसणं भंते ! पोग्गले पडुप्पणं, सासयं समयं भवतीति वत्तव्वं सिया? हंता, गोयमा ! तं चेव उच्चारेयव्वं । एस गं भंते ! पोग्गले अणागयं, अगंतं, सासयं समयं भविस्सतीति वत्तव्वं सिया? हंता, गोयमा ! तं चेव उच्चारेयव्वं । एवं खंधेणं वि तिणि आलावगा।
-भग० श १ । उ ४ । सू १५६ से १५८ पृ. ३९८
(घ) असंखकालमुक्कोसं एगं समयं जहनिया । अजीवाण य रूवीणं ठिई एसा वियाहिया॥
-उत्त० अ ३६ । गा १३ । पृ० १०५० लवटोका-स्कंधानां परमाणूनां च उत्कृष्टा असंख्यकालं स्थिति जजन्यिका एक समया स्थितिः एषां अजीवानां रूपिणां पुद्गलानां स्थितियाख्याता।
(ङ) परमाणुपोग्गले णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्ज कालं, एवं जाव अणंतपएसिओ।
-भग० श ५ । उ ७ । सू १६ । पृ० ४८४ टोका-'परमाणु' इत्यादि द्रव्यचिन्ता, उक्कोसेणं असंखेज्ज कालं त्ति असंख्येयकालात् परतः पुद्गलानां एकरूपेण स्थित्यभावात् ।
(च) एगपएसोगाढे णं भंते ! पोग्गले सेए तम्मि वा ठाणे, अण्णम्मि वा ठाणे कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एग समयं, उक्कोसेणं आवलियाए असंखेज्जइ भागं, एवं जाव-असंखेज्जपएसोगाढे।
एगपएसोगाढे णं भंते ! पोग्गले णिरेए कालओ केवच्चिरं होइ ? गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं, एवं जाव असंखेज्जपएसोगाढे।
-भग. श ५ । उ ७ । सू १७, १८ । पृ० ४८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org