________________
२३६
पुद्गल-कोश जहा परमाणुपोग्गले तिप्पएसियं फुसाविओ एवं फसावेयवो जावअणंतपएसिओ।
दुप्पएसिए णं भंते ! खंधे परमाणुपोग्गवं फुसमाणे पुच्छा ! तइयनवमेहिं फुसइ, दुप्पएसिओ दुप्पएसियं फुसमाणो पढम-तइय-सत्तमनवमेहि फुसइ, दुप्पएसिओ तिप्पएसियं फुसमाणो आइल्लएहि य, पच्छिल्लएहि य तिहिं फुसइ, मज्झिमहि तिहिं विपडिसे हेयत्वं, दुप्पएसिओ जहा तिप्पएसियं फुसाविओ एवं फुसावेअन्वो जाव अणंतपएसियं ।
तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा ? तइयछट्ठ-नवमेहि फुसइ, तिपएसिओ दुपएसियं फुसमाणो पढमएणं, तइएणं, चउत्थ-छट्ठ-सत्तम-नवमेहि फुसइ, तिपएसिओ तिपएसि फुसमाणो सव्वेसु वि ठाणेसु फुसइ।
जहा तिपएसिओ तिपएसि फुसाविओ एवं तिप्पएसिओ जाव-अणंतपएसिएणं संजोएयव्वो। जहा तिपएसिओ एवं जाव-अणंतपएसिओ माणिअन्वो।
-भग० श ५ । उ ७ । सू १३, १४, १५ । पृ० ४८३-८४ टोका-'परमाणुपोग्गले णं भंते !' इत्यादि, कि देसेणं देसं' इत्यादयो नव विकल्पाः , तत्र देशेन स्वकीयेन, देशं तदीयं स्पृशति, देशेन इत्यनेन देशम्, देशान्, सर्वम् इत्येवंशब्दत्रयपरेण त्रयः, एवं देशरित्यनेन देशम्, देशान् [ सर्वम्-३ ] सर्वेण इत्यनेन च त्रय एवेति । स्थापना
१–देशेन देवम् ; ४–देशः देशम् ; ७–सर्वेण देशम् । २-देशेन देशान् ; ५-देशः देशान् ; ८-सर्वेण देशान् । ३-देशेन सर्वम् ! ६–देशः सर्वम् ९-सवेण सर्वम् ।
अन च 'सर्वेण सर्वम्' इत्येक एव घटते, परमाणोनिरंशत्वेन शेषाणाम् असंभवात्, ननु यदि 'सर्वेण सर्व स्पृशति' इत्युच्यते तदा परमाण्वोः एकत्वाऽऽपत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कंधनिवृत्तिरिति ? अनोच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org