________________
पुद्गल - कोश
घृतोत्पत्तौ गोरसस्य सतो न विनाशः न चापि गोरसव्यतिरिक्तस्यार्थान्तरस्यासतः उत्पादः किन्तु गोरसस्यैव सदुच्छेदमस दुत्पादश्चानुपलम्भमानस्य स्पर्शरसगंधवर्णादिषु परिणामेषु गुणेषु पूर्वावस्थया विनश्यत्सूत्तरावस्थया प्रादुर्भवत्सु नश्यति च नवनीतपर्य्यायो घृतपर्याय उत्पद्यते तथा सर्वभावानामपीति ।
(छ) स्वजात्यपरित्यागेन भावांतरावाप्तिरुत्पादः, तथा पूर्व भावविगमो व्ययः । ध्रुवे स्थैर्यकर्मणो ध्रुवतीति ध्रुवस्तस्य भावः कर्म वा ध्रौव्यं तयुक्तं सदिति बोद्धव्यम् ।
१३१
(ज) अपरिवत्तसहा वेणुप्पादव्वयधुवत्तसंजुत्तं । गुणवं च सपज्जायं जं तं दव्वंत्ति वुच्चति ॥
- श्लो० अ ५ । सू ३० । पृ० ४३४
Jain Education International
(छ) ध्रौव्योत्पादलयालीढा सत्ता सर्वपदार्थगा । एकशोऽनं तपर्याया प्रतिपक्षसमन्विता ॥
- योसा • अधि २ | श्लो ६ चेतनस्य अचेत(ञ) स्वजात्यपरित्यागेन भावान्तरावाप्तिरुत्पादः । नस्य वा द्रव्यस्य स्वजातिमजहतः निमित्तवशात् भावान्तरावाप्तिस्त्पादनमुत्पादः इत्युच्यते मृत्पिडस्य घटपर्यायवत् । तथा पूर्वभावविगमो व्ययनं व्ययः । तेन प्रकारेण तथा स्वजात्यपरित्यागेन इत्यर्थः पूर्वभावविगमो व्ययनं व्यय इति कथ्यते, यथा घटोत्पत्तौ पिंडाकृतेः । ध्रुवैः स्थैर्यकर्मणो ध्रुवतीति ध्रुवः । अनादिपारिणा किकस्वभावत्वेन व्ययोदयाभावात् ध्रुवति स्थिरीभवति इति ध्रुवः ध्रुवस्य भावः कम वा ध्रौव्यम् । यथा पिंडघटाद्यवस्थासु मृदाद्यन्वयात् ।
-प्रव० अ २ । गा ३
- राज० अ ५ । सू ३०
(ट) भावो वि दव्वधम्मो तत्तो च्चिय तस्स निग्गमोपभवो । दव्वस्स व भावाओ विणिग्गमो भावओऽवगमो ॥ रुवाई पोग्गलाओ कसाय नाणादओ य जीवाओ । निति पभवंति ते वा तेहितो तव्विओगम्मि || — विशेभा० गा १५४१-४२
For Private & Personal Use Only
www.jainelibrary.org