________________
पुद्गल-कोश
१२९
(ख) से किं तं दव्वणामे ? दव्वणामे छविहे पन्नत्ते, तंजहाधम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए, पोग्गल स्थिकाए, अद्धासमए ।
- अणुओ० सू २१८ । पृ० ११०९
(ग) अजीवकाया धर्माधर्माकाशपुद्गलाः । द्रव्याणि जीवाश्च । — तत्त्व० अ ५ । सू १, २
(घ) एदे कालागासा धम्माधम्मा य पुग्गला जीवा । लब्भति दव्व सण्ण कालस्स टु णत्थि कायत्तं ॥
-पंच० गा १०२
31
( द्रव्यं ) जीव- पुद्गल-धर्माधर्म- कालाकाशभेदेन षड्विधं वा । - कसापा० गा १३-१४ । टीका । भा १ । पृ० २१५ (छ) धर्मद्रव्यं, अधर्मद्रव्यं, आकाशद्रव्यं, पुद्गलद्रव्यं, कालद्रव्यमिति पंचाजीवद्रव्याणि ।
च
(ज) जीवेन सह पंचापि द्रव्याण्येते निवेदिताः । गुणपर्ययवद्द्रव्यमिति गुणपर्यायेर्यद्यद्
लक्षणयोगतः ॥
द्रूयते
तद्रव्यं भण्यते षोढा
- प्रशम० श्लो २०७ । टीका
(क) उप्पण्णेइ वा विगमेइ वा धुवेइ वा ।
द्रवति तानथ । सत्तामयमनश्वरं ॥
पुद्गल द्रव्य है । लोक में केवल छः द्रव्य कहे गये है उनमें पुद्गल भी एक द्रव्य है ।
• ११.०२ उत्पाद-व्यय- ध्रौव्य स्वभाव
उत्पादव्यय धौव्ययुक्तं सत् ।
Jain Education International
- योसा० । अधि २ । श्लो ४-५
-- सिद्ध० अ ५ । सू ६ । पृ० ३२७ में उद्धृत
For Private & Personal Use Only
-तत्त्व ० अ ५ । सू २९
www.jainelibrary.org