________________
३६
पन्नत्ते ? गोयमा ! पंचविहे जाव आयतसं ठाणपरिणामे ।
पुद्गल - कोश
पन्नत्ते, तं जहा - परिमंडलसंठाणपरिणामे
- भग० श८ । उ १० । प्र १४ से १६ । पृ० ५७१
(६) बावीसविहे पोग्गलपरिणामे पन्नत्ते, तंजहा - कालवण्णपरिणामे १, नीलवण्णपरिणामे २, लोहियवण्णपरिणामे ३, हालिद्दवण्णपरिणामे ४, सुविकल्लवण्णपरिणामे ५, सुभिगंधपरिणामे ६, दुभिगंधपरिणामे ७, तित्तरसपरिणामे ८, कडुयरसपरिणामे ९, कसायरसपरिणामे १०, अंबिलरसपरिणामे ११, महुररसपरिणामे १२, कक्खडफासपरिणामे १३, मउयफासपरिणामे १४, गरुफासपरिणामे १५, लहुफासपरिणामे १६, सीतफासपरिणामे १७, उसिणफासपरिणामे १८, णिद्धफासपरिणामे १९, लुक्खफासपरिणामे २०, गरुलहुफासपरिणामे २१, अगरुलहुफासपरिणामे । - सम० सम २२ । सू ६ । पृ० ३३५
(७) एस णं भंते! पोग्गले अतीतं, अनंतं, सासयं समयं भुवीति वत्तव्वं सिया ? हंता, गोयमा ! एस णं पोग्गले अतीतं, अनंतं सासयं समयं भुवोति वत्तव्वं सिया । एस णं भंते ! पोग्गले पडुप्पणं सासयं समयं भवतीति वत्तव्वं सिया ? हंता, गोयमा ! तं चैव उच्चारेयव्वं । एस णं भंते ! पोग्गले अणागयं अनंतं सासयं समयं भविस्सतीति वत्तव्वं सिया ? हंता, गोयमा ! तं चेव उच्चारेयव्वं ।
- भग० श १ | उ ४ । प्र १५६-८ । पृ० ३९८
(८) पोग्गलत्थिकाए णं पुच्छा । गोयमा ! पोग्गलत्थिकाएणं जीवाणं ओरालिय- वेउव्विय- आहारग- - तेया- कम्मए - सोइ दिय-चविखंदिय घाणिदियजिम्मिं दिय- फासिदिय-मणजोग-वयजोग कायलोग आणापाणूणं च गहणं पवत्तति, गहणलक्खणे णं पोग्गलत्थिकाए ।
Jain Education International
-भग० श १३ । उ ४ । प्र १८ । पृ० ६८४ (९) एवं सि णं पोग्गल त्थिकायंसि रूविकायंसि अजीवकार्यसि चक्किया केइ आसइत्तए वा सइत्तए वा जाव ( चिट्ठइतए वा, णिसीइतए वा ) तुयट्टित्तए वा । — भग० श ७ | उ १० । प्र ३ । पृ० ५२८
-
For Private & Personal Use Only
www.jainelibrary.org