________________
( २३१ ) उक्कस्सेण बारस मुहुत्तं।
-षट् खण्ड ० १ । ६ । सू १७१ । पु ५ । पृष्ठ ० ९२ टीका-तं जधा-वेउब्वियमिस्समिच्छादिट्ठीसु सम्वेसु वेउब्वियकायजोगं गदेसु बारसमुहुत्तमेत्तमंतरिय पुणो सत्तट्ठनेणेसु वेउब्वियमिस्सकायजोगं पउि. वण्णेसु बारहमुहुत्तंतर होदि।
एगजीवं पडुच्च णत्थि अंतरं, णिरंतरं ।
-षट्० खण्ड० १ । ६ । सू १७२ । पु ५ । पृष्ठ० ९२ टीका तत्थ जोग-गुणतरगमणाभावा। सासणासम्मादिट्ठी-असंजदसम्मादिट्ठीणं ओरालिमिस्सभंगो।
-षट् ० खण्ड० १ । ६ । सू १७३ । पु ५ । पृष्ठ ० ९२ । ३ टीका—कुदो? सासणसम्मादिट्ठीणं गाणाजीवं पडुच्च जहण्णुक्कस्सेण एगसमयं, पलिदोवमस्स असंखेज्जदिभागो तेहि, एगजीवं पडुच्च णत्थि अंतरतेण; असंजदसम्मादिट्ठीणं णाणाजीवं पडुच्च जहण्णुक्कस्सगयएगसमयमासपुधत्तंतरेण, एगजीवं पडुच्च अंतराभावेण च तदो भेदाभावा। .०६ वैक्रियमिश्रकाययोगी का अन्तरकाल वेउन्वियमिस्सकायजोगीणमंतरं केवचिरं कालादो होदि ?
-षट् खण्ड ० २ । ९ । सू २४ । पु ७ । पृष्ठ० ४८५ टोका- सुगम।
जहण्णेण एगसमयं ।
-षट० खण्ड ० २ । ९ । सू २५ । पु ७ । पृष्ठ० ४८५ टोका-कुदो? वेउम्वियमिस्सकायजोगीसु सवेसु पज्जत्तीओ समाणिदेसु एगसमयमंतरिदूण बिदियसमए देवेसु गैरइएसु वेउब्वियमिस्सकायजोगीणमंतरं एगसमयं होदि।
उक्कस्सेण बारसमुहत्तं।
__ - षट्० खण्ड ० २ । ९ । सू २६ । पु ७ पृष्ठ० ४८५ टीका-देवेसु णेरइएसु वा अणुप्पज्जमाणा जीवा जदि सुट्ठ, बहुअं कालमच्छंति तो बारस मुहुताणि चेव। कधमेदं णव्वदे ? जिणवयणविणिग्गयवयणादो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org