________________
( २३० )
०१ मनोयोगी और वचनयोगी का अन्तरकाल
• ०२ काययोगी का अन्तरकाल
•०३ औदारिककाययोगी का अन्तरकाल • ०४ औदारिकमिश्रकाययोगी का अन्तरकाल
०५ वैक्रियकाययोगी का अन्तरकाल
.०९ कार्मणकाययोगी का अन्तरकाल
जोगाणुवादेण पंचमणजोगि पंचवचिजोगि कायजोगि ओरालियकायजोगिओरालियमस्स कायजोगि वेउव्वियकाय जोगि कम्मइय कायजोगीणमंतरं केवचिरं कालादो होदि ।
टीका - सुगमं ।
टीका - सुगमं ।
षट्० खण्ड० २ । ९ । सू २१ । पु ७ । पृष्ठ० ४८४
णत्थि अंतरं ।
- षट्० खण्ड० २ । ९ । सू २२ । पु ७ । पृष्ठ ० ४६४
निरंतरं ।
- षट्० खण्ड० २ । ९ । सू २३ । पु ७ । पृष्ठ० ४८४
टीका - सुगमं ।
योगमार्गणा के अनुसार पांच मनोयोगी, पांच वचनयोगी, काययोगी, औदारिककाययोगी, औदारिकमिश्रकाययोगी, वैक्रियिककाययोगी और कार्मणकाययोगी जीवों का अन्तर नहीं होता है ।
Jain Education International
अस्तु वे जीव राशियां निरन्तर हैं ।
.०६ वैक्रियमिश्रकाययोगी का काल का अन्तर
वे उव्वियमिस्तकायजोगीसु मिच्छादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीव पडुच्च जहण्णेण एगसमयं ।
- षट्० खण्ड ० १ । ६ । सू १७० । पु५ । पृष्ठ० ९१ । ९२ टीका-तं जहा --- वेउब्वियमिस्स कायजोगिमिच्छादिट्टिणो सब्बे वेउब्वियकायजोगं गदा । एगसमयं वेडव्वियमिस्सकायजोगो मिच्छादिट्ठीहि विरहिदो दिट्ठो । विदियसमए सत्तट्ठ जणा वेउव्वियमिस्सकायजोगे दिट्ठा लद्धमेगसमयमंतरं ।
For Private & Personal Use Only
www.jainelibrary.org