________________
( २२९ ) एगजीवं पडुच्च णत्थि अंतरं, णिरंतरं ।
-षट् खण्ड० १ । ६ । सू १६५ । पु ५ । पृष्ठ ० ९० । ९१ टीका तम्हि तस्स गुण-जोगंतरसंकंतीए अभावा।
सजोगिकेवलोणमतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च जहण्णण एगसमयं ।
-षट० खण्ड० १ । ६ । सू १६६ । पु ५ । पृष्ठ० ९१ टोका कुदो ? कवाडपज्जायविरहिदकेवलीणमेगसमओवलंभा।
उक्कस्सेण वासपुधत्तं ।
-षट् ० खण्ड० १ । ६ । सू १६७ । पु ५ । पृष्ठ ० ९१ टोका-कवाडपज्जाएण विणा केवलीणं वासपुधत्तच्छणसंभवादो।
एगजीवं पडुच्च णत्थि अंतरं, णिरंतरं।
-- षट्० खण्ड० १ । ६ । सू १६८ । पु ५ । पृष्ठ० ९१ टीका-कुदो ? जोगंतरमगतूण ओरालियमिस्सकायजोगे चेव टिदस्स अंतरासंभवा। .०५ वक्रियकाययोगी का काल का अन्तर
वेउन्वियकायजोगीसु चदुट्ठाणीणं मणजोगिभंगो।
--षट् खण्ड० १ । ६ । सू १६९ । पु ५ ! पृष्ठ० ९१ टोका-कुदो? गाणेगजीवं पडुच्च अंतराम वेण साधम्मादो। .०९ कार्मणकाययोगी का काल का अन्तर
कम्मइकायजोगीसु मिच्छादिट्ठि-सासणसम्मादिट्ठिअसंजदसम्मादिट्टिसजोगिकेवलीणं ओरालिमिस्सभंगो।
-षट्, खण्ड० १ । ६ । सू १७७ । पु ५ । पृष्ठ० ९३ । ९४ टीका-मिच्छादिठ्ठीणं गाणेगजीवं पडुच्च अंतराभावेण ; सासणसम्मादिट्ठोणं णाणाजीवगयएयसमय पलिदोवमासंखेज्जदिभागतरेहि, एगजीवगयअंतराभावेण ; असंजदसम्मादिट्ठीणं णाणाजीवगयएयसमयमास पुधत्तंतरेहि, एगजीवगयअंतराभावेण ; सजोगिकेवलि-णाणाजीवगयएयसमय-वासपुधत्तेहि, एगजीवगयअंतराभावेण च दोण्हं समाणत्तुवलंभा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org