________________
( २२८ ) टीका—णाणाजीव पडुच्च जहण्णण एगसमयं, उक्कस्सेण छम्मासं ; एगजीवं पडुच्च णत्थि अंतरमिच्चेदेहि भेदाभावा। .०४ औदारिकमिश्र काययोगी का काल का अंतर
ओरालियमिस्सकायजोगीसु मिच्छादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणेगजीवं पडुच्च पत्थि अंतरं, णिरंतरं ।
-षट्० खण्ड ० १ । ६ । सू १६० । पु ५ । पृष्ठ० ८९ टोका-तम्हि जोग-गुणंतरसंकंतीए अभावादो।
सासणसम्मादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च ओघं।
-षट् • खण्ड ० १ । ६ । सू १६१ । पु ५ । पृष्ठ० ८९ । ९० टोका–कुदो ? जहण्णण एगसमओ, उक्कस्सेण पलिदोवमस्स असंखेज्जविभागो ; इच्चेदेहि ओघादो भेदाभावा ।
एगजीवं पडुच्च पत्थि अंतरं, णिरंतरं।
-षट् खण्ड ० १ । ६ । सू १६२ । पु ५ । पृष्ठ ० ९० टोका-कुदो ? तत्थ जोगंतरगमणाभावा। गुणंतरं गदस्स वि पडिणियत्तिय सासणगुणेण तम्हि चेव जोगे परिणमणाभावा।
असंजदसम्माविट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च जहण्णण एगसमयं ।
-षट्० खण्ड० १ । ६ । सू १६३ । पु ५ । पृष्ठ० ९० टोका–कुदो? देव-णेरइय-मणुसअसंजदसम्माविट्ठीणं मणुसेसु उप्पत्तीए विणा मणुसअसंजदसम्मादिट्ठीणं तिरिक्खेसु उप्पत्तीए विणा एगसमयं असंजदसम्मादिट्ठिविरहिदओरालियमिस्सकायजोगस्स संभवादो।
उक्कस्सेण वासपुधत्तं।
-षट्० खण्ड० १ । ६ । सू १६४ । पु ५ । पृष्ठ० ९० टीका-तिरिक्ख-मणुस्सेसु वासपुधत्तमेत्तकालमसंजदसम्मादिट्ठीणमुववादा
भावा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org