________________
( २०९ ) सासणसम्मादिट्ठी असंजवसम्मादिट्ठी केवचिरं कालादो होंति, गाणाजीवं पडुच्च जहण्णेण एगसमयं ।
-षट्० खण्ड० १ । ५ । सू २२० । पु ४ । पृष्ठ० ४३५ टोका-तं जधा-सासणसम्मादिट्ठी असंजदसम्मादिट्ठी एगविग्गहं कादूगुप्पण्णपढमसमए एगसमओ कम्मइयकायजोगेण लग्भदि ।
उक्कस्सेण आवलियाए असंखेज्जदिभागो।
-षट्० खण्ड ० १ । ५ । सू २२१ । पु ४ । पृष्ठ. ४३५ टोका-तं जधा-सासणसम्माविट्ठी-असंजदसम्माविट्ठिणो दोण्णि विग्गहं कादूण बद्धाउवसेणुप्पज्जिय दोण्णि समए अच्छिय ओरालियमिस्सं वेउम्वियमिस्सं वा गदा। तस्समए चेव अण्ण कम्मइयकायजोगिणो जादा। एवमेगं कंडयं कादण एरिसाणी आवलियाए असंखेज्जदिभागमेत्तं कंडयाणि होति । एदाणं सलागाहि दोणि समए गुणिदे आवलियाए असंखेज्जभागमेत्तो कम्मइयकायजोगस्स उक्कस्सकालो होदि।
एग जीवं पडुच्च जहण्णण एगसमयं ।
-षट्० खण्ड ० १ । ५ । सू २२२ । पु ४ । पृष्ठ. ४३६ टीका-सुगममेदं सुत्तं।
उक्कस्सेण वे समयं ।
-षट् खण्ड ० १ । ५ । सू २२३ । पु ४ । पृष्ठ• ४३६ टोका-कुदो? एदेसि सुहुमेइ दिएसु उप्पत्तीए अभावा, वडि-हाणिकमेण द्विदलोगते उप्पत्तीए अभावावो च ।
सजोगिकेवली केवचिरं कालादो होति, गाणाजीवं पडुच्च जहणेण तिण्णि समयं ।
--षट् खण्ड ० १ । ५ । सू २२४ । पु ४ । पृष्ठ० ४३६ टोका-तं जहा-सत्तट्ठ जणा वा सजोगिणो समगं कवाडं गदा पदर-लोगपूरणं गंतूण भूओ पदरं गंतूण तिण्णि समयं कम्मइयकायजोगिणो होण कवाडं गवा।
उक्कस्सेण संखेज्जसमयं । -षट्० खण्ड० १ । ५ । सू २२५ । पु४ । पृष्ठ० ४३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org