________________
उक्कस्सेण छ आवलियाओ समऊणाओ।
-षट् • खण्ड० १ । ५ । सू १८८ । पु ४ । पृष्ठ० ४२१ टीका-तं जधा-देवो वा रइओ वा उवसमसम्मादिट्टी उवसमसम्मत्तद्धाए छ आवलियाओ अस्थि त्ति सासणं गदो। एगसमयमच्छिय कालं करिय तिरिक्ख-मणुस्सेसु उजुगदीए उववज्जिय ओरालियमिस्सकायजोगी जादो। समऊण-छ-आवलियाओ अच्छिय मिच्छत्तं गदो।
असंजदसम्मादिट्ठी केवचिरं कालादो होंति, गाणाजीवं पडुच्च जहण्णण अंतोमुहुत्तं ।
-षट० खण्ड ० १ । ५ । सू १८९ । पु ४ । पृष्ठ० ४२१ टीका-तं जधा-सत्तट्ठ जणा बहुआ ता असंजदसम्मादि?िणो णेरइया ओरालियमिस्सकायजोगिणो जादा। सव्वलहु पज्जत्ति गदा, बहुसागरोवमाणि पुव्वं दुक्खेण सह ट्ठिदत्तादो।
उक्कस्सेण अंतोमुहुत्तं ।
षट्० खण्ड ० १ । ५ । सू १९० । पु ४ । पृष्ठ० ४२१ २ । टीका-तं जधा-देव-णेरइया मणुस्सा सत्तट्ट जणा बहुआ वा सम्मादिट्रिणो ओरालियमिस्सकायजोगिणो जादा। ते पज्जत्ति गदा। तस्समए चेव अण्णे असंजदसम्मादिद्विणो ओरालिमिस्सकायजोगिणो जादा। एवमेक-दो-तिणि जावुक्कस्सेण संखेज्जवारा त्ति। एदाहि संखेज्जसलागाहि एगमपज्जत्तद्ध गुणिदे एगमुहुत्तस्स अंतो चेव जेण होदि, तेण अंतोमुहुत्तमिदि वुत्तं ।
एगजीवं पडुच्च जहण्णेण अंतोमुहत्तं ।
-षट्० खण्ड ० १ । ५ । सू १९१ । पु ७ । पृष्ठ० ४२२ टीका-तं जधा-एक्को सम्मादिट्ठी वात्रीस सागरोवमाणि दुक्खेक्करसो होदूण जीविदो। छट्ठीदो उव्वट्टिय मणुसेसु उप्पण्णो। विग्गहगदीए तस्स सम्मत्तमाहप्पेण उववज्जिदपुण्णपोग्गलस्स ओरालियणामकम्मोदएण सुअंध-सुरससुवण्ण-सुहपासपरमाणुपोग्गलबहुला आगच्छंति, तस्स जोगबहुत्तदंसणादो। एदस्स जहणिया ओरालियमिस्सकायजोगस्स अद्धा होदि ।
उक्कस्सेण अंतोमुहुत्तं । -षट्० खण्ड• १ । ५ । सू १९२ । पु ७ । पृष्ठ० ४२२ । ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org