________________
( १९३ ) टोका-एवं कस्स होदि ? सव्वट्ठसिद्धिविमाणवासियदेवस्स तेत्तीस सागरोवमाणि सुहलालियस्स पमुट्ठदुक्खस्स माणुसगब्भे गृह-मुत्तंत-पित-खरिसवस-सेंभ-लोहि सुक्कामादिदे अइदुग्गंधे दूरसे दुव्वण्णे दुप्पासे चमारकुडोपमे उप्पण्णस्स, तत्थ मंदो जोगो होदित्ति आइरियपरंपरागदुवदेसा। मंदजोगेण थोवे पोग्गले गेण्हंतस्स ओरालियमिस्सखा दीहा होदि त्ति उत्तं होदि। अधवा जोगो एत्थ महल्लो चेव होदु, जोगवसेण बहुआ पोग्गला आगच्छंतु, तो वि एक्स्स दोहा अपज्जत्तद्धा होदि, विलिसाए दूसियस्स लहुं पज्जत्तिसमाणणे असामत्थियादो।
सजोगिकेवली केवचिरं कालादो होति, णाणाजीवं पडुच्च जहण्णेण . एगसमयं ।
-षट् खण्ड० १ । ५ । सू १९३ । पु ४ । पृष्ठ० ४२३ टोका-एसो एगसमजो कस्स होदि ? सत्तट्ठजणाणं दंडावो कवाडं गंतूण तत्थ एगसमयमच्छिय रुजगं गदाणं, रुजगादो कवाडं गंतूण एगसमयमच्छिय वंडं गदकेवलीणं वा।
उक्कस्सेण संखेज्जसमयं ।
-षट्० खण्ड० १ । ५ । सू १९४ । पु ४ । पृष्ठ. ४२४ टीका-एदे संखेज्जसमया कम्हि होंति ? कवाडे चडण-ओयरणकिरियाचावददंड-पदर-पज्जायपरिणवसंखेज्जकेवलोहि संखेज्जसमयपंतीए ट्ठिदेहि अघिउत्तेहि।
एगजीवं पडुच्च जहण्णुक्कस्सेण एगसमओ।
-षद० खण्ड ० १ । ५ । सू १९५ । पु ४ । पृष्ठ० ४२४ टीका-एसो कम्हि होदि ? कवाडगरकेवलिम्हि चडणोदरण-किरियाचावददंड-पदरपज्जयपरिणवकेवलीहितो आगदम्हि । बहुमा समया किण्ण होंति ? ण, कवाडम्हि एगसमयं मोतूण बहुसमयमच्छणाभावा । कधमेक्कस्सेव जहण्णुक्क स्सववएसो? ण एस दोसो, कणिट्ठो वि जेट्टो वि एसो चेव मम पुत्तो त्ति लोगे बवहारवलंभा।
औदारिकमिश्र काययोगियों में मिथ्यावृष्टि जीव नाना जीवों की अपेक्षा सर्वकाल होते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org