________________
( १९१ ) टीका-तं जहा-एगो एइदिओ सुहुमवाउकारएसु अघोलोगते ट्ठिएसु खुद्दाभवग्गहणाउट्ठिदिएसु तिण्णि विग्गहे काऊण उववण्णो। तत्थ तिसमऊणखुद्दाभवग्गहणमपज्जत्तो होदूण जीविय मदो, विग्गहं कादण कम्मइयकायजोगी जादो। एवं तिसमऊणखुद्दाभवग्गहणमोरालियमिस्सजहण्णकालो जादो।
उक्कस्सेण अंतोमुहत्तं ।
-षट् खण्ड ० १ । ५ । सू १८४ । पु ४ । पृष्ठ० ४१९ टोका-तं जधा–अपज्जसएसु उववज्जिय संखेज्जाणि भवग्गहणाणि तत्थ परियट्टिय पुणो पज्जत्तएसु उववज्जिय ओरालियकायजोगी जादो। एदाओ संखेज्जभवग्गहणद्धाओ मिलिदाओ वि मुहुत्तस्संतो चेव होंति ।
सासणसम्मादिट्ठी केवचिरं कालादो होंति, गाणाजीवं पडुच्च जहण्णेण एगसमयं ।
-षट् खण्ड ० १ । ५ । सू १८५। पु ४ । पृष्ठ० ४२. टीका-तं जधा-सत्तट्ट जणा बहुगा बा सासणा सगद्धाए एगसमओ अस्थि त्ति ओरालियमिस्सकायजोगिणो जादा। एगसमयमच्छिदूण विदियसमए मिच्छत्तं गदा । लद्धो ओरालियमिस्सेण सासणाणमेगसमओ।
उक्कसेण पलिदोवमस्स असंखेज्जदिभागो।
-षट्० खण्ड० १ । ५ । सू १८६ । पु ४ । पृष्ठ० ४२० टीका.-तं जधा-सत्तट्ट जणा बहुआ वा सासणा ओरालियमिस्सकायजोगिणो जादा। सासणगुणेण अंतोमुहत्तमच्छिय ते मिच्छत्तं गदा। तस्समए चेय अण्णे सासणा ओरालियमिस्सकायजोगिणो जादा। एवमेक्कदो-तिण्णि आदि कादण जाव उक्कस्सेण पलिदोवमस्स असंखेन्जदिभागमेत्तवारं सासणा ओरालियमिस्सकायजोगं पडिवज्जावेदव्या। तदो णियमा अंतरं होधि । एवमेस कालो मेलाविदो पलिदोवमस्स असंखेज्जदिभागो होदि ।
एगजीवं पडुच्च जहण्णण एगसमओ।
-षट् खण्ड ० १ । ५ । सू १८७ । पु ४ । पृष्ठ० ४२० । १ टीका-तं जधा-एक्को सासणो एगद्धाए एगसमओ अत्थि ति ओरालियमिस्सकायजोगी जादो। विदियसमए मिच्छत्तं गदो। लद्धो एगसमओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org