________________
( १२६ ) खवा संखेज्जगुणा।
-षट० खण्ड १ । ८ । सू १२१ । पु. । पृष्ठ० २९४ टीका-अप्पिदजोगउवसामगेहितो अप्पिदजोगाणं खवा संखेन्जगुणा। एत्थ पक्खेवसंखेवेण मूलरासिमोट्टिय अप्पिदपक्खेवेण गुणिय इच्छिदरासिपमाणमुप्पाएदव्वं । .०४ औदारिकमिश्र काययोगी का अल्पबहुत्व ओरालियमिस्सकायजोगीसु सव्वत्थोवा सजोगिकेवली ।
-षट्० खण्ड १। ८ । सू १२२ । पु. ५। पृष्ठ० २९४ ... टीका- अप्पिदजोगउवसामगेहितो अप्पिदजोगाणं खवा संखेज्जगुणा । एत्थ पक्खेवसंखेवेण मूलरासिमोवट्टिय अप्पिदपवखेवेण गुणिय इच्छिदरासिपमाणमुप्पाएदव्वं ।
असंजदसम्मादिट्ठी संखेज्जगुणा।
-घट्० खण्ड १ । ८ । सू १२३ । पु. ५। पृष्ठ. २९४ टीका-कुदो ? देव-णेरइय-मणुस्से हितो आगंतूण तिरिक्खमणुसेसुप्पण्णाणं असंजदसम्मादिट्ठीणमोरालियमिस्सम्हि सजोगिकेवलीहितो संखेन्जगुणागमुवलंभा।
सासणसम्मादिट्ठी असंखैज्जगुणा।
-षट् खण्ड १ । ८ । सू १२४ । पु० ५। पृष्ठ. २९५ टीका-को गुणकारो ? पलिदोवमस्स असंखेज्जदिभागो, असंखेज्जाणि पलिदोवमपढमवग्गमूलाणि।
मिच्छादिट्ठी अणंतगुणा।
-षट् खण्ड १ । ८ । सू १२५ । पु. ५ । पृष्ठ. २९५ टोका–को गुणकारो ? अभवसिद्धिएहि भणंतगुणो, सिद्धहि वि अणंतगुणो, अणंताणि सव्वजीवरासिपढमवग्गमूलाणि। असंजदसम्माइडिट्ठाणे सव्वत्थोवा खइयसम्माविट्ठी ।
-षट् खण्ड १ । ८ । सू १२६ । पु. ५ । पृष्ठ० २९५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org