________________
( १२५ ) असंजदसम्मादिट्ठी असंखेज्जगुणा।
-षट्० खण्ड १ । ८ । सू ११६ । पु० ५ । पृष्ठ० २९२ टोका–को गुणगारो ? आवलियाए असंखज्जदिभागो। जोगद्धापं समासं कादूण तेण सामग्णरासिमोचट्टिय अप्पिजोगद्धाए गुणिदे इच्छिद-इच्छिदरासीओ होति । अषण पयारेण सव्वत्थ दध्वपमाणमुप्पाइय अप्पाबहुअं वत्तव्वं । मिच्छादिट्ठी असंखेज्जगुणा, मिच्छादिट्ठी अपंतगुणा ।
- षट्० खण्ड १ । ८ । सू ११७ ५ पु० ५५ पृष्ठ० २९३ टोका-एत्थ एवं संबंधोकायन्वो। तंजहा-पंचमणजोगि-पंचवचिजोगि असेजदसम्माविट्ठोहितो तेसि चेव जोगाणं मिच्छादिट्ठी असंखेज्लगुणा। को गुणगार ? पदरस्स असंखेज्जदिभागो, असंखेज्जाओ सेडोओ। केत्तियमेत्ताओ! सेडोए असंखेज्जदिभागमेत्ताओ। को पडिभागो? घणगुलस्स असंखज्जदिभागो, असंखेज्जाणि पदरंगुलावि । कायजोगि-ओरालियकायजोगिअसंजदसम्माविट्ठीहितो तेसि चेव जोगाणं मिच्छाट्ठिी अणंतगुणा। को गुणगारो? अभवसिद्धिहिं अणंतगुणो, सिद्धहि वि अपंतगुणो, अपंताणि सव्वजीवरासिपढमवम्गमूलाणि ति।
असंजदसम्माविट्ठी-संजदासंजद-पमत्तापमत्त-संजट्ठाणे सम्मत्तप्पाबहुअमोघं ।
-षट् खण्ड १ । ६ । सू ११८ 1 पु० 1 पृष्ठ० २९३ टोक-एदेसि गुणटाणाणं जघा ओघम्हि सम्मत्तप्पाबहुअं उत्तं, तो एत्थ वि अपूणाहियं वत्तव्वं ।
एवं तिसु अद्धासु।
-षट० खण्ड १।८ । सू ११९ । पु० ५ । पृष्ठ. २९४ टोका-सुगममेदें।
सव्वत्थोवा उवसमा।
-षट् खण्ड १ । ८ । स १२० । पु० ५ । पृष्ठ० २१४ टोका-एवं पि सुगर्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org