________________
( १२४ ) टोका-एदं पि सुगमं। जेसु जोगेसु सजोगिगुणट्ठाणं संभवदि, तेसि चैवेदमप्पाबहुअं घेत्तव्यं ।
सजोगिकेवली अद्ध पडुच्च संखेज्जगुणा।
-षट्० खण्ड १ । ८ । सू ११० । पु ५ । पृष्ठ० २९१ टोका–को गुणकारो ? संखेज्जसमया। जहा ओघम्हि संखेज्जसमयसाहणं कवं, तहा एत्थ वि कायव्वं । अप्पमत्तसंजदा अक्खवा अणुवसमा संखेज्जगुणा।
-षट्० ख० १ । ८ । सू १११ । पु ५ । पृष्ठ० २९१ टोका-एत्थ वि जहा ओघहि गुणगारो साहिदो तहा साहेदव्यो। णवरि अप्पिदजोगजीवरासिपमाणं णादण अप्पाबहुअं कायव्वं ।
पमत्तसंजदा संखेज्जगुणा।
----षट्० खं० १ । ८ । सू ११२ । पु ५ । पृष्ठ० २९१/२ टीका–सुगममेदं ।
संजदासजदा असंखेज्जगुणा।
-षट्० खं० १ । ८ । सू ११३ । पु ५ । पृष्ठ० २९२ टीका-को गुणगारो ? पलिदोवमस्स असंखेन्जदिभागस्स संखेन्जदिभागो। सेसं सुगम।
सासणसम्माविट्ठी असंखेज्जगुणा ।
-षट् ० खं० १ । ८ । सू ११४ । पु ५ । पृष्ठ० २९२ टोका-को गुणगारो? आवलियाए असंखेज्जदिभागो। कारणं जाणिदूण बत्तव्वं ।
सम्मामिच्छादिट्ठी संखेज्जगुणा।
-षट् खं० १ । ८ । सू ११५ । पु ५ । पृष्ठ० २९२ टीका-को गुणगारो ? संखेज्जसमया। एत्थ वि कारणं णिहालिय बसवं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org