________________
( १२७ ) टोका-दंपणमोहणीयखएणुप्पण्णसद्दहणाणं जीवाणमइदुल्लभत्तादो।
वेदगसम्मादिट्ठी संखेज्जगुणा ।
-षट्० खण्ड १ । ८ । सू १२७ । पु ५ । पृष्ठ० २९५ टीकर-खओवसमियसम्मत्ताणं जीवाणं बहूणमुक्लंभा। को गुणकारो? संखेज्जा समयर। •.५ वंश्यि काययोगी का अल्पवहुत्व
वेउव्वियकायजोगीसु देवगदिभंगो।
-षट्० खण्ड ० १ । ८ । सू १२८ । पु ५ । पृष्ठ • २१५-२९६ टोका-जधा देवगदिम्हि अप्पाबहुअं उत्तं, तधा वेउव्वियकायजोगीसु वत्तव्यं । तं जधा-सव्वत्थोवा सासणसम्मादिट्ठी। सम्मामिच्छादिट्ठी संखेज्जगुणा । असंजदसम्मादिट्ठी असंखेज्जगुणा। मिच्छादिट्ठी असंखेज्जगुणा। असंजदसम्मादिट्ठिाणे सव्वत्थोवा उवसमसम्मादिट्ठी। खइयसम्मादिट्ठी असंखेज्जगुणा। वेदगसम्माट्ठिी असंखेज्जगुणा । ..६ वैक्रियमिश्र-काययोगी का अल्पबहुत्व बेउब्वियमिस्सकायजोगीसु सव्वत्थोवा सासणसम्मादिट्ठी।
__-षट्० खण्ड० १ । ८ । सू १२९ पु ५ । पृष्ठ० २९६ टीका कारणं पुव्वं व वत्तव्वं ।
असंजदसम्मादिट्ठी संखेज्जगुणा।
-षट्० खण्ड ० १।८ । सू १३० । पु ५ । पृष्ठ० २९६ टोका–को गुणकारो ? आवलियाए असंखेज्जदिभागो। एत्य कारणं संभालिय वत्तव्वं ।
मिच्छादिट्ठी असंखेज्जगुणा।
-षट् खण्ड ० १ । ८ । सू १३१ । पु ५ । पृष्ठ० २९६ टोका–को गुणकारो? पदरस्स असंखेज्जदिभागो, असंखेज्जाओ सेडीओ सेडीए असंखेज्जविभागमेत्ताओ। को पडिभागो ? घणंगुलस्स असंखेज्जदिभागो, असंखेज्जाणि गदरंगुलाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org