________________
( ७७ )
टीका - एवं सामासिसुत्तं ण होदि, वत्तत्थं मोत्तूणेदेण सुइदत्थाभावादो । कथं कम्मइयकायजोगिरासी सव्वलोए ? ण, तस्स अणंतस्स सव्वजीवरासिस्स असंखेज्जदिभागत्तणण तदविरोहादो ।
कार्मण काययोगी जीव सर्वलोक में रहते हैं । क्योंकि कार्मण काययोगी राशि के समान सर्वराशि के असंख्यातवें भाग होने से उसमें कोई विरोध नहीं है अतः कार्मण काययोगी जीव राशि सर्वलोक में रहती है ।
• ३१ सयोगी जीवों का विभाग
- १ सयोगी औधिक जीवों का विभाग
जीवा णं भंते! कि सच्च मणप्पओगी जाव कि कम्मासरीरकाप्पयओगी ? गोयमा ! जीवा सव्वे वि ताव होज्जा सच्चमणप्पओगी वि जाव वेउब्वियमीसासरीरकाओगी वि कम्मासरीरकायप्पओगी वि, अहवेगे य आहारगसरीरकायओगी य १ अहवेगे य आहारगसरीरकायप्पओगिणो य २ अहवेगे य आहारगमीसारीर कायप्पयोगी ३ अहवेगे य आहारगमी सासरीरकायप्पओगिणोय ४ चभंगो, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य २ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३ अहवेगे य आहारगसरीर कायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ४, एएजीवाणं अट्ठ भंगा ।
- पण्ण० प १६ । सू १०७७ | पृष्ठ० २६२
टीका- 'जीवाणं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, निर्वचनसूत्रे सर्वेऽपि तावद् भवेयुः सत्यमनः प्रयोगिण इत्यादिरेको भङ्गः, किमुक्तं भवति ? - सदैव जीवा बहव एव सत्यमनः प्रयोगिणोऽप्यसत्य मनः प्रयोगिणोऽपि यावद् वैक्रियमिश्रशरीरकाय प्रयोगिणोऽपि कार्मणशरीरकायप्रयोगिणोऽपि लभ्यन्ते, तत्र सदैव वैक्रियमिश्रशरीरकाय प्रयोगिणो नारकादीनां सदैवोपपातोत्तर वेत्रियारम्भसम्भवात्, सदैव कार्मणशरीरकायप्रयोगिणः सर्वदेव वनस्पत्यादीनां विग्रहेणावान्तरगतौ लभ्यमानत्वात्, आहारकशरीरी व कदाचित्सर्वथा न लभ्यते, षण्मासान् यावदुत्कर्षतोऽन्तरसम्भवात् यदापि लभ्यते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतः सहस्रपृथक्त्वं, उक्तं च "आहारगाइ लोए छम्मासे जा न होंतिवि क्याई । उक्कोसेणं नियमा एक्कं समयं जहन्नेणं ॥१॥ होंताई जहन्नेणं इक्कं दो तिष्णि पंचवा
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org